SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ६०२ (B) ********* www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तम्हा अपरायत्ते, दिक्खिज्जाऽणारिए य वजेज्जा । अद्धाण अणाभोगा, विदेस असिवादिसुं दोवि ॥ ११८७ ॥ [ बृ.क.भा.६३१०] यस्मात्परायत्तदीक्षणे अनार्यदेशगमने चैते दोषास्तस्मादपरायत्तान् दीक्षयेत्, अनार्यांश्च देशान् वर्जयेत् । अत्रैवापवादमाह अद्धाणत्ति अध्वानं प्रतिपन्नस्य ममोपग्रहमेते करिष्यन्तीति हेतोः परायत्तानपि दीक्षयेत् । यदि वाऽनाभोगतः प्रव्राजयेत् विदेशस्था वा स्वरूपमजानाना दीक्षयेयुः । अशिवादिषु पुनः कारणेषु दोवित्ति द्वे अपि परायत्तदीक्षणाऽनार्यदेशगमने अपि कुर्यात् । किमुक्तं भवति ? - अशिवादिषु कारणेषु समुपस्थितेषु परायत्तानपि गच्छोपग्रहनिमित्तं दीक्षयेत्, अनार्यानपि च देशान् विहरेदिति ॥ ॥ ११८७ ॥ सूत्रम् - अणवट्टप्पं भिक्खुं अगिहिभूयं नो कप्पइ तस्स गणावच्छेइयस्स उवट्ठावेत्तए ॥ १८ ॥ अणवट्टप्पं भिक्खुं गिहिभूयं कप्पइ तस्स गणावच्छेदियस्स उट्ठावित्त ॥ १९ ॥ इति । अथास्य सूत्रस्य कः सम्बन्धः ? उच्यते For Private and Personal Use Only सूत्र १९-२२ गाथा ११८६-१९९० अनवस्थाप्य पाराञ्चितयोः गृहीकरण सामाचारी ६०२ (B)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy