SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः | ६०१ (B) वत्थाणाऽऽभरणाणि य, सव्वं छड्डित्तु एगवंदेणं। पोयम्मि विवणम्मि, वाणियधम्मे हवइ सुद्धो ॥ ११८४ ॥ [बृ.क.भा.६३०९] एवं इमो वि साहू, तुझं नियगं च सार मोत्तूणं। निक्खंतो तुज्झ घरे, करेउ इण्हिं तु वाणिजं ॥ ११८५॥ यदि पुनरुक्तप्रकारेण क्षणमात्रकृतस्यापि धर्मस्यालाभेन नेच्छेत्तपो गृहीतुं ततो | वक्तव्यम्- एष वणिग्धर्मेण वणिग्न्यायेन शुद्धः स प्राह-कः पुनर्वणिग्धर्मो येनैष | शद्धः क्रियते। साधवो वदन्ति- समद्रे संभ्रमे गमने अयं वक्ष्यमाणः ॥ ११८३ ।। तमेवाह-वत्थाणाभरणेत्यादि, यथा वणिक् ऋणं कृत्वा प्रवहणेन समुद्रमवगाढस्तत्र पोते प्रवहणे विपन्ने आत्मीयानि परकीयानि च प्रभूतानि वस्त्राण्याभरणानि, चशब्दा- 3 च्छेषमपि च नानाविधं क्रयाणकं सर्वं छर्दयित्वा परित्यज्य एकवृन्देन भावप्रधान एकशब्द: एकतैव वृन्दं तेन एकाकी उत्तीर्णो वणिग्धर्मे वणिग्न्याये शुद्धो भवति, न ऋणं दाप्यते ॥११८४॥ गाथा ११७९-११८५ अर्थजात सामाचारी ६०१ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy