SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५९५ (B) निष्क्रामता यत् किमपि स्थापितं द्रव्यमस्ति तद् गृहीत्वा तस्मै दातव्यम्। उपलक्षणमेतत्, तेनैतदपि द्रष्टव्यम्-अभिनवः कोऽपि शैक्षक उपस्थितः। तस्य यत् किमप्यर्थजातं स्थापितमस्ति, यदि वा गच्छान्तरे यः कोऽपि शैक्षक उपस्थितस्तस्य हस्ते यद् र द्रव्यमवतिष्ठते तद् गृहीत्वा तस्मै दीयते ३। तस्य द्रव्यस्याऽसति अभावे इदं वक्ष्यमाणं कुर्यात् ।।११६७॥ तदेवाहनियल्लगाण तस्सेव, भीसणं राउले सयं वा वि। अविरक्का मो अम्हे कहं व लज्जा न तुब्भं ति ॥११६८॥ दारं ४। [बृ.क.भा.६२९५] ववहारेण य अहयं, भागं घेच्छामि बहुतरागं भे। दारं ५। अच्चिय लिंगं व करे, पन्नवणा दावणट्ठाए ॥ ११६९ ॥ दारं ६।। निजकानाम् आत्मीयानां स्वजनानां भीषणं कर्तव्यम्। यथा वयमविरिक्ता अविभक्तरिक्था वर्तामहे। ततो मोचयत मदीयं पुत्रं, कथं वा, केन वा कारणेन युष्माकं गाथा ११६२-११६९ अर्थजाते उदाहरणम् ५९५ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy