SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५९५ (A) www.kobatirth.org साम्प्रतमेनामेव विवरीषुः प्रथमतोऽनुशासन - कथनद्वारमाह नित्थिण्णो तुज्झ घरे, रिसिपुत्तो मुंच होहिइ धम्मो । दारं १ । धम्मकहपसंगेणं, कहणं थावच्चपुत्तस्स ॥ ११६६ ॥ दारं २ । एष ऋषिपुत्रस्तव गृहेऽवमादिकं समस्तमपि निस्तीर्णोऽधुना व्रतग्रहणार्थमुद्यत इत्यमुं मुञ्च, तव प्रभूतो धर्मो भविष्यति, एतावता गतमनुशासनद्वारम् १ । तदनन्तरं धर्मकथामारभते धर्मकथाप्रसङ्गेन च कथनं स्थापत्यापुत्रस्य करणीयं यथा स स्थापत्यापुत्रो व्रतं जिघृक्षुर्वासुदेवेन महता निष्क्रामणमहिम्ना निष्काश्य पार्श्वस्थितेन व्रतग्रहणं कारित इति । एवं युष्माभिरपि कर्तव्यम् ॥ ११६६ ।। तहविय अठते ठवियं, भीसण ववहार निक्खमं तेणं । तं घेत्तूणं दिज्जइ । दारं ३ | तस्सऽ सईए इमं कुजा ॥ ११६७ ॥ Acharya Shri Kailassagarsuri Gyanmandir तथापि च एवमपि चानुशासने कथने च कृते इत्यर्थः, अतिष्ठति स्थापितं च देयं, भीषणं वा करणीयं व्यवहारे वा समाकर्षणीयः । तत्र स्थापितं भावयति, तेन पित्रा For Private and Personal Use Only गाथा ११६२-१९६९ अर्थजाते उदाहरणम् ५९५ (A)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy