SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir H व्यवहार सूत्रम् द्वितीय उद्देशकः ५९२ (B) कारणैरर्थजातं प्रयोजनजातमुत्पद्यते संयमस्थितस्यापीति एष नियुक्तिगाथासंक्षेपार्थः | ॥११५७ ॥ साम्प्रतमेनामेव विवरीतुकामः प्रथमतः सेवकपुरुषद्वारमाह अपरिग्गहगणियाए, सेवगपुरिसो उ कोइ आलत्तो। सा तं अतिरेगेणं, पणयए अट्ठजाया य ॥ ११५८ ॥ सा रूविणित्ति काउं, रण्णा णीया उ खंधवारेण। इयरो तीए विउत्तो, दुक्खत्तो सो य निक्खंतो ॥ ११५९ ॥ पच्चागय तं सोउं, निक्खंतं बेइ गंतूणं तहियं। बहुयं मे उवउत्तं, जइ दिजइ तो विसजामि ॥ ११६० ॥ न विद्यते परिग्रहः कस्यापि यस्याः सा अपरिग्रहा, सा चासौ गणिका च अपरिग्रहगणिका, तया कोऽपि राजादीनां सेवकः पुरुषः आलप्तः संभाषितः, आलप्य च स्वगृहमानीतः, ततः सा अर्थजाता सती तं पुरुषम् अतिरागेणाऽतिरागवशात् प्रणयते प्रसादयति ॥ ११५८ ॥ अन्यदा सा गणिका रूपिणी अतिशयेन रूपवतीति गाथा ११५७-११६२ अर्थजात प्ररूपणा ५९२ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy