SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् द्वितीय उद्देशक: ५९३ (A) ܀܀܀܀܀܀ www.kobatirth.org कृत्वा राज्ञा स्कन्धावारेण कटकेन गच्छता आत्मना सह नीता, इतरोऽपि च सेवकपुरुषस्तया गणिकया वियुक्तो दुखार्तः प्रियाविप्रयोगपीडितो निष्क्रान्तः तथारूपाणां स्थविराणामन्तिके प्रव्रज्यां प्रतिपन्नः ॥ ११५९ ॥ सा च वेश्या राज्ञा सह प्रत्यागता तं पुरुषं न पश्यति, गवेषयितुमारब्धः । ततः कस्यापि पार्श्वे तं निष्क्रान्तं श्रुत्वा तत्र यत्र स तिष्ठति, तस्यां वसतौ गत्वा तान् स्थविरान् ब्रूते- बहुकं प्रभुतं मे मम द्रव्यमनेन उपयुक्तमात्मोपयोगं नीतं भुक्तमित्यर्थः । तद् यदि दाप्यते ततो विसृजामि ॥११६० ॥ एवमुक्ते यत्कर्तव्यं स्थविरैस्तदाह सरभेदवण्णभेयं, अंतद्धाणं विरेयणं वावि । 'वरधणुमयवेस पुसभूती कुसलो सुहुमे य झाणंमि ॥११६१ ॥ Acharya Shri Kailassagarsuri Gyanmandir [बृ.क.भा. ६२९०] गुटिकाप्रयोगतस्तस्य स्वरभेदं वर्णभेदं वा स्थविरा: कुर्वन्ति । यथा सा तं न १. वरधणुपुरस्सभूती गलिया सहुमे - पु. प्रे. ॥ For Private and Personal Use Only गाथा ११५७-११६२ अर्थजात प्ररूपणा ५९३ (A)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy