SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् द्वितीय उद्देशकः ५९२ (A)| www.kobatirth.org प्रयोजनं जातोऽस्येत्यर्थजातः। पक्षद्वयेऽपि क्तान्तस्य परनिपातः सुखादिदर्शनात्। स पुनः कथं ग्लायति? इति चेद् अत आह- स पुनः प्रथमतः प्रथमव्युत्पत्तिसूचितः संयमभावात् । चाल्यमानः कम्प्यमानः परिग्लायति। द्वितीयव्युत्पत्तिपक्षे प्रयोजनानिष्पत्त्या ग्लायति ॥११५६॥ तस्योभयस्यापि अगिलया प्रागुक्तस्वरूपया वक्ष्यमाणं वैयावृत्त्यं करणीयं यावत् रोगातङ्कादिव रोगातङ्कात् संयमभावचलनात् प्रयोजनानिष्पादनाच्च विप्रमुक्तः स्यात्। ततः । पश्चाद् यत्किमप्याचरितं भीषणादि तद्विषये यथालघुस्वको व्यवहार: प्रस्थापितः स्यादिति।। सम्प्रति नियुक्तिकृत् येषु स्थानेषु संयमस्थितस्याप्यर्थजातमुत्पाद्यते तान्यभिधित्सुराह सेवगपुरिसे१ ओमे२, आवन३ अणत्त४बोहिगे तेणे। एएहिं अट्ठजातं, उप्पजइ संजमट्ठियस्स ॥ ११५७ ॥ [बृ.भा. ६२८७] सेवकपुरुषे सेवकपुरुषविषये१, एवम् ओमे दुर्भिक्षेर, तथा आपने दासत्वं समापने३, तथा विदेशान्तरगमनत उत्तमर्णेनानाप्ते ४, तथा बोधिकैरपहरणे स्तेनैरपहरणे च, | बोधिका अनार्यम्लेच्छाः, स्तेना आर्यजनपदजाता अपि शरीरापहारिणः५, एतैः गाथा १९५७-११६२ अर्थजात प्ररूपणा ५९२ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy