________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ५६८ (A)
ओसह-वेजे देमो, पडिजग्गह णं इहं ठियं चेव। 'तेसिं विरूवभावं, न देंति मा णं गिहीकुज्जा ॥ १०८६ ॥
[बृ.क.भा. ६२२१] कदाचित्स्वजनाः ब्रूयुः, यथा- औषधानि वैद्यं च वयं दद्मः, केवलमिह |* अस्मिन्नस्माकमासन्ने प्रदेशे स्थितं णमत्येनं प्रतिजाग्रत। तत्र यदि तेषां भावो विरूपो गृहस्थीकरणात्मकस्ततः तेषां तथारूपं भावमिङ्गिताकारकुशला ज्ञात्वा न ददति न प्रयच्छन्ति न तेषामासन्ने प्रदेशे नयन्तीति भावः। कुतः? इत्याह-मैनं गृहस्थीकुर्युरितिहेतोः ॥१०८६ ॥ सम्प्रति 'तीसु वी जयणा[गा.१०८४]' इत्येतद्व्याख्यानयति
गाथा आहार-उवहि-सेज्जा, उग्गम-उप्पायणादिसु जयंते।
१०८६-१०९१
क्षिप्तचित्ते वायादिक्खोभम्मि वि, जयंति पत्तेय मिस्सा वा ॥ १०८७ ॥
| प्रायश्चित्ताभावः
[बृ.क.भा. ६२२२] | आहारे उपधौ शय्यायां च विषये उद्गमोत्पादनादिषु आदिशब्दादेषणादिदोषपरिग्रहः,
५६८ (A) १. तेसिं च नाउ भावं - पु. प्रे. ॥
For Private and Personal Use Only