SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५६८ (A) ओसह-वेजे देमो, पडिजग्गह णं इहं ठियं चेव। 'तेसिं विरूवभावं, न देंति मा णं गिहीकुज्जा ॥ १०८६ ॥ [बृ.क.भा. ६२२१] कदाचित्स्वजनाः ब्रूयुः, यथा- औषधानि वैद्यं च वयं दद्मः, केवलमिह |* अस्मिन्नस्माकमासन्ने प्रदेशे स्थितं णमत्येनं प्रतिजाग्रत। तत्र यदि तेषां भावो विरूपो गृहस्थीकरणात्मकस्ततः तेषां तथारूपं भावमिङ्गिताकारकुशला ज्ञात्वा न ददति न प्रयच्छन्ति न तेषामासन्ने प्रदेशे नयन्तीति भावः। कुतः? इत्याह-मैनं गृहस्थीकुर्युरितिहेतोः ॥१०८६ ॥ सम्प्रति 'तीसु वी जयणा[गा.१०८४]' इत्येतद्व्याख्यानयति गाथा आहार-उवहि-सेज्जा, उग्गम-उप्पायणादिसु जयंते। १०८६-१०९१ क्षिप्तचित्ते वायादिक्खोभम्मि वि, जयंति पत्तेय मिस्सा वा ॥ १०८७ ॥ | प्रायश्चित्ताभावः [बृ.क.भा. ६२२२] | आहारे उपधौ शय्यायां च विषये उद्गमोत्पादनादिषु आदिशब्दादेषणादिदोषपरिग्रहः, ५६८ (A) १. तेसिं च नाउ भावं - पु. प्रे. ॥ For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy