SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ श्री व्यवहारसूत्रम् द्वितीय उद्देशकः ५६८ (B) यतन्ते प्रयत्नपरा भवन्ति, उद्गमोत्पादनादिदोषविशुद्धाहाराद्युत्पादनेन प्रतिचारका अन्येऽपि . च यतमानास्तं प्रतिचरन्तीति भावः। एषा यतना दैविके क्षिप्तचित्तत्वे दृष्टव्या। एवं वातादिना धातुक्षोभेऽपि प्रत्येकं साम्भोगिकाः मिश्रा वा असाम्भोगिकैः सम्मिश्रा वा पूर्वोक्तप्रकारेण यतन्ते ॥ १०८७ ॥ पुवुद्दिट्ठो उ विही, इह वि करेंताण होति तह चेव। तेगिच्छम्मि कयम्मी, आदेसा तिण्णि सुद्धो वा ॥ १०८८ ॥ [बृ.क.भा. ६२२३] गाथा यः पूर्वं कल्पाध्ययने [प्रथमोद्देशके] ग्लानसूत्रे उद्दिष्टः प्रतिपादितो विधिः स एव १०८६-१०९१ इहापि क्षिप्तचित्तसूत्रेऽपि वैयावृत्त्यं कुर्वता तथैव भवति ज्ञातव्यः। चैकित्स्ये च क्षिप्तचित्ते चिकित्सायाः कर्मणि च कृते प्रगुणीभूते च तस्मिन् त्रय आदेशाः। एके ब्रुवते- गुरुको | प्रायश्चित्ताभावः व्यवहारः प्रस्थापयितव्यः, अपरे ब्रुवते- लघुकः, अन्ये व्याचक्षते- लघुस्वकः । तत्र तृतीय आदेशः प्रमाणः, सूत्रोपदिष्टत्वात्। अथवा सः शुद्धः न प्रायश्चित्तभाक्, परवशतया ५६८ (B) रागद्वेषाभावेन प्रतिसेवनात् ॥१०८८॥ For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy