________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ५६७ (A)
ते साधवः परिश्रान्ता भूयस्तरकं प्रतिचरणं नेच्छन्ति ततस्तेष्वनिच्छत्सु कुल-गणसङ्घसमवायं कृत्वा पूर्वगमेन कल्पोक्तप्रकारेण तस्मै निवेदनीयम्, निवेद्य च तदाज्ञया वर्तितव्यमिति ॥१०८३॥
अथ स साधुः कदाचिद्राजादीनां स्वजनः स्यात् तत इयं यतना विधेयारण्णो निवेइयम्मि, तेसिं वयणे गवेसणा होति। ओसह वेज्जा संबंधुवस्सए तीसु वी जयणा ॥ १०८४ ॥
[बृ.क.भा. ६२१९] यदि राज्ञोऽन्येषां वा स पुत्रादिको भवेत् ततो राज्ञः, उपलक्षणमेतत्, अन्येषां वा स्वजनानां निवेदनं क्रियते, यथा- युष्मदीय एष पुत्रादिकः क्षिप्तचित्तो जात इति एवं निवेदिते यदि ब्रुवते राजादयो यथा- मम पुत्रादीनां क्रिया स्वयमेव क्रियमाणा वर्तते, तत इहैव तमप्यानयतेति। ततः स तेषां वचनेन तत्र नीयते,नीतस्य च तस्य तत्र गवेषणा भवति। अयमत्र भावार्थ:- साधवोऽपि तत्र गत्वा औषध-भेषजानि प्रयच्छन्ति, प्रतिदिवसं
गाथा |१०८२-१०८५ क्षिप्तचित्ते यतना
५६७ (A)
For Private and Personal Use Only