SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५६६ (B) www.kobatirth.org अगडे इति सप्तमी पञ्चम्यर्थे, ततोऽयमर्थः- अवटात् कूपात् उपलक्षणमेतत्, अपवरकाद्वा यदि पलायते कथमपि ततस्तस्य मार्गणमन्वेषणं कर्तव्यम् । तथा ये तत्रान्यत्र वा आसन्ने दूरे वा अन्यगणा विद्यन्ते तेषां च निवेदनाकरणम्, तेषामपि निवेदनं कर्तव्यमिति भावः । यथा - अस्मदीय एकः साधुः क्षिप्तचित्तो नष्टो वर्तते, ततस्तैरपि स गवेषणीयोः दृष्टे च सङ्ग्रहणीयः । यदि पुनर्न गवेषयन्ति नापि संरक्षन्ति स्वगणवर्तिनोऽन्य- गणवर्तिनो वा तदा तेषां प्रायश्चित्तं चत्वारो गुरुका मासाः । यच्च करिष्यति षड्जीवनिकायविराधनादिकम् यच्च व्याघ्रादिमरणादिकं तन्निमित्तं तेषां प्रायश्चित्तमिति ॥ १०८२ ॥ छम्मासे पडियरिडं, अणिच्छमाणेसु भुज्जतरगो वि । कुल-गण-संघसमाए, पुव्वगमेणं निवेएज्जा ॥ १०८३ ॥ Acharya Shri Kailassagarsuri Gyanmandir [बृ.क. भा. ६२१८] पूर्वोक्तप्रकारेण तावत्स प्रतिचरणीयो यावत् षण्मासा भवन्ति । ततो यदि प्रगुणो जायते तर्हि सुन्दरम्। अथ न प्रगुणीभूतस्ततो भूयस्तरकमपि तस्य प्रतिचरणं विधेयम्। अथ For Private and Personal Use Only गाथा १०८२-१०८५ क्षिप्तचित्ते यतना ५६६ (B)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy