SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः उष्णे च वातश्रूष्मापहार: ३। तथा किमयं दैविकः देवेन भूतादिना कृत उपद्रवः? उत धातुक्षोभजः? इति ज्ञातुं देवताराधनाय उत्सर्गः कायोत्सर्गः क्रियते। तस्मिंश्च क्रियमाणे | यद आकम्पितया देवतया कथितं तदनसारेण ततः क्रिया कर्त्तव्या। यदि दैविक इति कथितं तदा प्राशुकैषणीयेनोपचारः, शेषसाधूनां तपोवृद्धिः, तदुपशमनाय मन्त्रादिस्मरणमिति। अथ वातादिना धातुक्षोभः इति कथितं तदा स्निग्ध मधुराद्युपचार इति ४ ॥१०८१॥ सम्प्रति “रक्खंताण य फिडिए" इत्यादि व्याख्यानयति अंगडे पलाय मग्गणा, अन्नगणावावि जे ण सारक्खे। गुरुगा य जं च जत्तो, तेसिं च निवेयणाकरणं ॥ १०८२ ॥ [बृ.क.भा. ६२१७] ५६६ (A) गाथा |१०८२-१०८५ क्षिप्तचित्ते यतना १. एतद्गाथा १०८२ स्थाने लाडनूसंस्करणे (पृ. १०९ टि. १०) अ प्रतौ एषा गाथोपलभ्यते- 'रक्खंताण य फिडिते, अगवेसणे गुरुगा जो वि अन्नगणे । न वि सारक्खति गुरुगा जं च जो निवेयणं च करे ॥बप्रतौ १०८२ पूर्वं एषा गाथोपलभ्यते- 'उच्चार-विगिंचणया, उट्ठनिवेसण तहा विउस्सग्गा। रक्खंताण य फिडिए, अगवेसणे होंति चउगुरुगा॥ जेभा. खंभा. वाभा. प्रतिषु मध्येऽपि भिन्ना गाथा वर्तते इति पु. प्रे.॥ ५६६ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy