SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५६५ (B) www.kobatirth.org उव्वरयस्स य असती, पुव्वखयाऽसती य खम्मए अगडो । तस्सोवरिं च चक्कं, न फिडइ जह उप्फिडंतो वि ॥ १०८० ॥ Acharya Shri Kailassagarsuri Gyanmandir [बृ.क.भा. ६२१५] अपवरकस्य असति अभावे पूर्वखाते कूपे निर्जले स प्रक्षिप्यते। तस्याप्यभावे अवटो नवः खन्यते, खनित्वा च तत्र स प्रक्षिप्यते, प्रक्षिप्य च तस्याऽवटकस्योपरि चक्रं रथाङ्गं स्थगनाय दीयते, यथा स उत्स्फिटन्नपि उत्प्लवमानोऽपि न स्फिटति न बहिर्गच्छति ॥१०८० ॥ साम्प्रतम् " आहारविगिंचणे "त्यादि व्याख्यानयति निद्धमहुरं च भत्तं, करीससेज्जा य नो जहा वाऊ । दारं ३ । दिव्विय धातुक्खोभे, नाउं उस्सग्ग तो किरिया ॥ १०८१ ॥ दारं ४ । [बृ.भा. ६२१६] यदि 'वातादिना धातुक्षोभोऽस्य सञ्जात:' इति ज्ञायते तदा भक्तमपथ्यपरिहारेण स्निग्धं मधुरं च तस्मै दातव्यम् । शय्या च करीषमयी कर्त्तव्या, सा हि सोष्णा भवति, For Private and Personal Use Only गाथा १०७७-१०८१ क्षिप्तचित्ते यतना ५६५ (B)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy