SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५५५ (B) व्यवहारे प्रस्थापयितव्ये स प्रतिपन्नव्यवहारतपःप्रायश्चित्त एवमेवाऽऽलोचनाप्रदानमात्रतः एव शुद्धः क्रियते, कारणे यतनया प्रतिसेवनात् ॥१०५३ ॥ सूत्रम्- अणवठ्ठप्पं भिक्खं 'गिलायमाणं नो कप्पइ तस्स गणावच्छेइयस्स निजूहित्तए, अगिलाए तस्स करणिजं वेयावडियं, जाव तओ रोगायंकाओ विप्पमुक्को, | तओ पच्छा तस्स अहालहुस्सए नामं ववहारे पट्टवियव्वे सिया ॥ ७ ॥ 'अणवठ्ठप्पं भिक्खुं गिलायमाण'मित्यादि। अथास्य सूत्रस्य कः सम्बन्ध उच्यतेपच्छित्तं खलु पगयं, निजूहण वाऽणुवत्तए जोगो। होति तवो छेदो वा, गिलाणतुल्लाहिगारो वा ॥ १०५४ ॥ योगः सम्बन्धः पूर्वसूत्रेण सहास्य सूत्रस्यायं भवति-प्रायश्चित्तं खलु प्रकृतम् | | अधिकृतम्, ततः प्रायश्चित्तप्रस्तावादधिकृतस्याप्यनवस्थाप्यसूत्रस्यावकाशः। अथवा प्राक्तन सूत्रेषु पारिहारिक उक्तः, पारिहारिकस्य गच्छसामाचार्या नि!हणं ततोऽनुवर्तते। निर्वृहणमिति निर्वृहणप्रस्तावादनवस्थाप्यस्यापि नियूहस्य विधेः प्ररूपणा यदि वा तवो छेदो वेति सूत्र ७ गाथा १०५०-१०५४ ग्नानऽऽलोचकं प्रति व्यवहारः ५५५ (B) १. गिलाय तह चेव जाव ववहारे पट्टवेयव्वे सिया जे. खं. सं. ॥ For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy