SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री X व्यवहार सूत्रम् द्वितीय उद्देशकः ५५४ (B) लघुको व्यवहार: त्रिंशः त्रिंशद्दिवसपरिमाणः । एवं लघुतरकः पञ्चविंशतिदिनमानः, यथालघुस्वको विंशतिः विंशतिदिनमानः । एषा लघुकव्यवहारे त्रिविधे यथाक्रमं प्रायश्चित्तप्रतिपत्तिः। तथा लघुस्वको व्यवहारः पञ्चदश पञ्चदशदिवसप्रायश्चित्तपरिमाणः, एवं लघुस्वतरको दशदिवसमानः यथालघुस्वकः पञ्च दिवसानि पञ्चदिवसप्रायश्चित्तपरिमाणः । एषा लघुस्वकव्यवहारपक्षे प्रायश्चित्तपरिमाणप्रतिपत्तिः ॥१०५१॥ अथ कं व्यवहार केन तपसा पूरयति ? [इति] प्रतिपादनार्थमाह गुरुगं च अट्ठमं खलु, गुरुगतरागं च होइ दसमं तु। अहगुरुग दुवालसगं, गुरुगपक्खम्मि पडिवत्ती ॥ १०५२ ॥ गाथा १०५०-१०५४ ग्नानऽऽलोचकं प्रति व्यवहारः ५५४ (B) [बृ. क. भा. ६२३९] गुरुकं व्यवहारं नाम मासपरिमाणम् अष्टमं कुर्वन् पूरयति। किमुक्तं भवति ?- गुरुकं For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy