SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५५४ (A) किमुक्तं भवति?- एतेषु व्यवहारेषु समुपस्थितेषु यथापरिपाट्या प्रायश्चित्तपरिमाणम् अभिधास्ये ॥१०४९ ॥ यथाप्रतिज्ञातमेव करोति। गुरुगो य होइ मासो, गुरुगतरागो भवे चउम्मासो। अहगुरुगो छम्मासो, गुरुगयपक्खम्मि पडिवत्ती ॥ १०५०॥ [बृ. क. भा. ६२३७] गुरुको नाम व्यवहार: मास: मासपरिमाणः, गुरुके व्यवहारे समापतिते मास एकः प्रायश्चित्तं दातव्य इति भावः। एवं गुरुतरको भवति चतुर्मासः चतुर्मासपरिमाणः। यथागुरुकः षण्मासः षण्मासपरिमाणः । एषा गुरुकपक्षे गुरुकव्यवहारे त्रिविधे यथाक्रम प्रायश्चित्तप्रतिपत्तिः ॥१०५०॥ सम्प्रति लघुक-लघुस्वकव्यवहारविषयं प्रायश्चित्तपरिमाणमाहतीसा य पण्णवीसा, वीसा पन्नरसेव ये। दस पंच य दिवसाइं, लहुसगपक्खम्मि पडिवत्ती ॥ १०५१ ॥ [बृ. क. भा. ६२३८] १. अत्र १०५१ गाथाया द्वितीयचरणेऽनुष्टप्च्छन्दः ॥ सूत्र ७ गाथा १०५०-१०५४ ग्नानऽऽलोचकं प्रति व्यवहारः ५५४ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy