SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ॥२२॥ 1) 31.30 0-0 P www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्य० ॥ २५ ॥ षस्य चन्द्रो विभुतामुपैति रोमाणि तत्र प्रभवन्ति गात्रे ॥ रदाश्च जिह्वा प्रहर प्रभावे गुह्यं । सरन् प्रभवेच्च तस्मिन् ॥२६॥ स्याच्चन्द्रसूनुः किल सप्तमस्य तस्मिन् स्मृतिःस्यात्सततं नराणाम् ॥ पंचेन्द्रियत्वं च विवेकताच कोहं कुतोत्राश्रयमभ्युपेतः ॥ २७ ॥ लग्नाधिनाथस्त्वथ वाष्टमस्य मासस्य तस्मिन् प्रभुरावुभुक्षा । भवेन्मनुष्यस्य ततः सुतृप्तिर्भक्ते जनन्या रसभावसंगात् ॥ २८ ॥ नक्षलनाथ नवमस्य नाथस्तस्मिन्विरक्तिर्विविधा नराणाम् । गर्भाश्रयादुःखमनन्तमेकं कृतं स्मृतं पूर्वशुभाशुभस्य ॥ २९ ॥ दिवाकरस्तद्दशमाधिनाथस्तस्मिन् प्रतिष्ठः प्रभवो नराणाम् । तस्मिन् यदा स्याद्व्ययगः शशांकस्त्वाधानलग्नाजननन्तदैव ॥ ३० ॥ अथ सूतिकागृहनिर्माणप्रवेशकावाह । प्रसवार्थं गृहं कुर्य्याददित्यां शुभवासरे । रोहिण्यां श्रवणायां च प्रवेशस्तत्र कीर्त्तितः ॥ ३१ ॥ अथ प्रसूतीस्नानदिवसमाह || मैत्राश्विभ्र वहस्तेषु खात्यां पौष्णाभिधेपि च । कुजाक्कज्य दिनेष्वेव For Private and Personal Use Only ९७-S..) (40) 10. BA २० ॥२२॥
SR No.020931
Book TitleVyavahar Ratnam
Original Sutra AuthorN/A
AuthorBhanunath
PublisherBhanunath
Publication Year
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy