SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - --6- MOIR-60-DIODODH-0-05 भानुजीवे वारे शुभं पुंसवनादि कर्म ॥ २०॥ अथ सीमन्तकर्म ॥ मासेशे प्रवले शुभेक्षितविधी मासेथ षष्ठेष्टमे मैत्रे पुंसवनोदितक्षसहिते रिक्ताविहीनेतिथौ । सीमन्तोन्नयने मृगाजरहिते लग्ने नवांशोदय योज्यं पुंसवनोदितं यदपरं तत्सर्वमत्रापि च ॥ २१॥ अथ गभाधानसमया प्रतिमासं मासाधिपकथनपूर्वक-गर्भस्थस्यावयवलक्षणमाह ॥ आद्यस्य मासस्य भृगुर्विनेतातस्मिन् । ॐ भवेच्छोणितशक्रयोगः। तद्र पचेष्टावलहानिदीप्त्या गर्भस्य वाच्यं सकलं जनन्याम् ॥ २२॥ हितीयमासाधिपतिः कुजश्च तस्मिन् घनं तस्य भवेत्समन्तात् । जीवस्तृतीयस्य करांधूिवक्त्रग्रीवादिके तत्र भवेत्समग्रम् ॥ २३॥ सूर्यश्चतुर्थस्य पतिः प्रतिष्ठो ह्यस्थीनि तत्र प्रभवन्ति पुंसाम् ॥ मजा च मेदश्च समांसरक्त व्यक्तिस्समायाति विभागतश्च ॥२४॥ तस्मिन्स सौरिः किल पंचमस्य पतिः समत्वक्कृतिमातनोति ॥ प्राप्नोति पुष्टिं विविधां च गर्भे व्यक्तं समागच्छति कायजातम् । -07-1-6-tootoobit.de For Private and Personal Use Only
SR No.020931
Book TitleVyavahar Ratnam
Original Sutra AuthorN/A
AuthorBhanunath
PublisherBhanunath
Publication Year
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy