SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूतोस्नानं शुभं स्मतम् ॥ ३२॥ मिश्राात्रितये मूले तक्षश्रुतिमधान्तके । वसुषड्रविरिक्तायां १ सूतीस्तानं विवर्जयेत् ॥ ३३ ॥ अथ शिशोानुः स्तनपानदिवसमाह । रिक्ता मं परित्यज्य : विष्टिं पातं सवैधृतिम् ॥ मद्ध वक्षिप्रभेषु स्तनपानं हितं शिशोः ॥ ३४॥ अथ-मासपूर्ती सूतोजलपूजनदिवसमाह। नन्दासु पूर्णासु जयाज्ञचन्द्रजोवे च हस्ते श्रवणे मृगे च ॥ दितिहये स्त्री-६ जलपूजनं च कुऱ्यांच्छिशूनां चिरजीवनाय ॥ ३५॥ अथ शिशनां पालनाशयनदिवसमाह ॥ जोवेन्दुशुक्र शशिपुष्यपोष्णध वेषु पोष्णत्रितये करे च। दित्यश्वभे पक्षसितेतरे च स्यात्पालनायां - शयनं शिशोः सत् ॥ ३६॥ अथ शिशोनामकरणमाह। ध्र वमृदुचरवर्गे वाजिहस्तासमेते क्ष-18 | यमुदयमथैषां सत्सुकेन्द्रस्थितेषु ॥ रविशिवमितवारे तत्कुलाचारतो वा शुभदिनतिथियोगे नामकुर्यात्प्रशस्तम् ॥ ३७॥ शान्तं ब्राह्मणस्योक्त वान्तं क्षत्रियस्य च ॥ गुप्तदासान्त Ciroi-fact -00- 15ta For Private and Personal Use Only
SR No.020931
Book TitleVyavahar Ratnam
Original Sutra AuthorN/A
AuthorBhanunath
PublisherBhanunath
Publication Year
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy