SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प व्य० णामृतुर्भवति षोडशवासराणि तत्रादितः परिहरेञ्च निशाश्चतस्रः। युग्मासु रात्रिषु नरा विषमासुर MAME नार्यः कुर्यान्निषकमथ तास्वपि पर्ववय॑म् ॥ १४ ॥ चतुर्दश्यष्टमी चैव अमावास्याथ पूर्णिमा । । पर्वाण्येतानि राजेन्द्र रविसंक्रान्तिरेव च ॥ १५॥ रेवती च मघा मूलं पित्रोः श्राद्धदितन्तथा ॥ दिवा च परिघाद्यर्द्ध गर्भाशने परित्यजेत् ॥ १६॥ अथ विहितदिनादिविचारः ॥ वासराः पुत्रदा गर्भ कुजाक्क गुरवो ध्र वम । कन्यादौ भृगुशीतांशू क्लोवदो शनिचन्द्रजौ ॥ १७ ॥ अथ ।। तिथिविधारः ॥ नन्दा भद्रा स्मृता पुंसि स्त्रीषु पूर्णा जया स्मृता ॥ रिक्ता नपुंसके ज्ञेया तस्मात्ता परिवर्जयेत् ॥ १८ ॥ अथ नक्षत्रविचारः॥ पुष्यार्कचन्द्रशिवमूलपुनर्वसूनि आषाढयग्महरि-5 भाद्रपदइयं च ॥ एतानि पुंसि कथितानि शुभानि भानि अन्येषु गर्भपतनादिभयानि भेषु ॥१९॥ अथ पुंसवनम् ॥ मासे द्वितीयेप्यथ वो तृतीये पुन्नामधेये ग्रहऋक्षचक्र ॥ अक्षीणचन्द्रे कुज- ॥२॥ SHBONES For Private and Personal Use Only
SR No.020931
Book TitleVyavahar Ratnam
Original Sutra AuthorN/A
AuthorBhanunath
PublisherBhanunath
Publication Year
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy