SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -100-00-150 लाफलम् ॥ प्रातः काले रजः स्त्रीणां प्रथमं शोकवर्द्धनम् । मध्याहे च धनप्राप्तिरपराहे च मध्यमम ॥ ६॥ पूर्वरात्रे सुखावाप्ति-मध्यरात्रे धनक्षयम् । तथैव पररात्रे च प्रथमर्नु फलं स्मृतम् ॥७॥ संध्ययोरुभयो वेश्या दुर्भगा सर्वसंधिषु । तथा भद्रासु निद्रासु ग्रहणे संक्रमेषु च ॥ ८॥ अथ 5. शोणितवर्णफलम् ॥ शशशोणितसंकाशंथवालक्तकसन्निभे। पुत्रकन्याप्रसूतिः स्यान्नीले तु स्यामतप्रजा ॥ ९॥ शुभगा पुत्रसंयुक्ता शुकवणे सदातवे। पीते च स्वैरिणी प्रोक्ता काकवंध्या च पांडरे ॥ १०॥ अथ स्थानफलम, ॥ गृहमध्ये सुखावाप्तिर्वहिर्वेशे वियोगिनी। शय्यायां सु खदा भूमावनेकापत्यसन्निधिः ॥ ११ ॥ देवांगणे पुत्रहानिर्गवां स्थानेन्यवेक्ष्मनि । देहत्यां । हवा पितुर्गेहे निन्दितं प्रथमार्तवम् ॥ १२ ॥ अथ स्नानविचारः॥ रजः पाताच्चतुर्थे स्त्रियाहि सु भगया सह। स्नायादवश्यं तिथ्यक्षं वारादोन्नावलोकयेत् ॥ १३ ॥ अथ गर्भाधानविचारः ॥ स्त्री Farstratio-065 OSHODE -51Horial For Private and Personal Use Only
SR No.020931
Book TitleVyavahar Ratnam
Original Sutra AuthorN/A
AuthorBhanunath
PublisherBhanunath
Publication Year
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy