SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharva Shri Kailassagarsuri Gyanmandir 3-bidi-4- मूलानिलः शशिशनिदिनवज्यं गोहिदेहोदयेषु ॥ उपचयगतपापे केन्द्रकोणे चौम्ये सुतिथिकरण॥२०॥ योगे वालवन्धः शुभेन्दो ॥ * ॥ इति-मैथिल-भानुनाथदैवज्ञविरचिते व्यवहाररत्ने विवाहादिप्र करणम् ॥ * ॥ S. S. JHA. ॥ * ॥ रजोमूलःपुत्रो भवति समयाधीनमपि तद्रजस्तस्मा त-T जस्य प्रथितवचनालोकनतया ॥ मयाप्यारब्धेयं समयरचना निन्द्यशुभयोर्य्यतः पुत्रेणैव प्रभवति सुखं । स्वर्गसदृशम् ॥ १॥ यदाद्य रजोदर्शनं मार्गशीर्षे सबैशाखमासे तथा श्रावणे च । तपस्ये च माघे भवेदङ्गनानां वरिष्ठं तदन्येषु मासेषु निन्द्यम् ॥ २॥ शुक्लपक्षे शुभे वारे सत्तिथी सत्तनौ दिवा।। श्रुतित्रये मृदुक्षिप्रध्रुवस्वातौ शुभं स्मृतम् ॥३॥ अथ प्रथमर्ती परिधानवस्त्रफलम्॥ शुभगा श्वेतवस्त्रा स्याद्रोगिणो रक्तवाससा। नोलवस्त्रधरा नारो विधवा कुलटापि च ॥४॥ भोगिनी पीतवस्त्रा च शभगा लोमवस्त्रिणो। आलोहिता भवेहन्ध्या ऋतौ वस्त्रफलं स्मतम् ॥५॥ अर्थ वे-1! 3-998-Atooth-90cctio-entre 1996--SRO) ॥२०॥ Sitaitra For Private and Personal Use Only
SR No.020931
Book TitleVyavahar Ratnam
Original Sutra AuthorN/A
AuthorBhanunath
PublisherBhanunath
Publication Year
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy