SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir to-botto व्यक ० ॥१॥ 5 -600- जितान् सर्वान्त्संध्याकाले न संशयः ॥ २८ ॥ अथ पुण्यकालव्यवस्था ॥ अर्वाक्षोडश विज्ञ- या नाडयः पश्चाच्च षोडश ॥ कालःपुण्योऽर्कसंक्रान्तो विद्दद्भिः परिकीर्तितः ॥ २९॥ रजन्याः । के पूर्वभागे तु यदा संक्रमते रविः॥ तदा पूर्वदिनस्यैव पराह्ने पुण्यनाडिकाः ॥ ३०॥ परभागे। यदा रात्रे भनोः संक्रमणं भवेत् ॥ तदा परदिनस्यादौ पुण्याख्या नाडिकाः स्मृताः ॥३१॥ पूर्णे निशोथकाले तु संक्रान्ति र्यदि जायते ॥ तदा दिनहये पुण्यमिति प्राहु सुनोश्वराः ॥ ३२॥ कर्कटस्य मृगस्यापि विशेषार्थोऽस्ति संक्रमे ॥ तन्नोक्त विस्तृतित्रासाद्दावहारोऽपि कुण्ठितः ॥३३॥ *विशेषमाह कक्क-वृष-सिंह-वृश्चिक-कुम्भ-संक्रांतिषु आद्या: षोडश घट्यः "तुलामेषयोर्मध्या: ( अष्टौ प्राक् परतवाष्टाविति ) मिथुन-कन्या-धनु-म्मी न-मकर-संक्रान्तिषु संक्रान्तिकालात्पराः षोडश नाज्य: पुण्यदा: “ तथा च" याम्यायने विष्णुपदे चाद्यमध्यास्तुलाऽजयोः। षडशीत्यानने सौम्ये परा नान्योतिपुण्यदाः । इति मु० चि० S. S. I. 0 -9.06--10 -513-5thoat ॥१४॥ For Private and Personal Use Only
SR No.020931
Book TitleVyavahar Ratnam
Original Sutra AuthorN/A
AuthorBhanunath
PublisherBhanunath
Publication Year
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy