SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रवणात्रयं विशाखाध वपूर्वपुनर्वसूनि ऋक्षाणि ॥ पुष्याश्चिन्यो ज्येष्ठा धनधान्यविकृश्ये कथिता ॥२१॥ अथ धान्यादिमूल्यज्ञानमाह ॥ रौद्राहियाम्यानिलवारुणन्द्राण्याहुजघन्यानि तथा वृहन्ति ॥ ध्रवद्दिदैवादितिभानि नूनं समानि शेषाणि पुनम्मुनीन्द्राः ॥ २२॥ जघन्ये यदि संक्रान्ति ज्ञेयानस्य महार्घता ॥ वृहत्संज्ञ समर्घत्वं समत्वं समसंज्ञके ॥ २३॥ अथ रव्यादिवारे संक्रमणफलमाह ॥ सूर्यारशनिवारेषु यदा संक्रमते रविः ॥ तदा क्रमाद्यं विद्याद्राजपावकतस्करैः ॥२४॥ सुभिक्षं क्षेममारोग्यं वारे च बुधसोमयोः । शस्यानां जायते वृद्धिगुरुभार्गववासरे ॥ २५॥ अथ 10 पूर्वाह्लादिषु संक्रान्तिफलमाह ॥ नृपाः पोडन्ति पूर्वाह्न मध्याह्न तु द्विजोत्तमाः ॥ अपराह्न तु वैश्याश्च : शूद्राश्चास्तमिते रखो ॥ २६ ॥ पिशाचाद्याः प्रदोषेषु अर्द्धरात्रे तु राक्षसाः ॥ रात्रेस्तृतीयभागेषु पोडा ते नटनर्तकाः ॥ २७ ॥ उपःकाले तु संक्रान्तौ हताः पाखण्डकारकाः ॥ हन्ति प्र O-51-00-600-00-5HOD Geo -thoritralebio For Private and Personal Use Only
SR No.020931
Book TitleVyavahar Ratnam
Original Sutra AuthorN/A
AuthorBhanunath
PublisherBhanunath
Publication Year
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy