SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir iratSH.Obt-61013-00-51-518 अथ-प्रथमहट्टावासचक्रमाह ॥ रविभाञ्चन्द्रनक्षत्रैः फलं ज्ञेयं शुभाशुभम् ॥ हट्टायां चक्रमाख्यातं गर्गादिमुनिभाषितम् ॥ ३४ ॥ आसने च इयञ्चैव मुखे चैव इयं भवेत् ॥ आग्नेये चतुरोदद्या तथा चत्वारि नैऋते ॥ ३५॥ प्रत्यङ्मुवे त्रयन्दद्याहायुकोणे चतुष्टयम् ॥ ऐशान्याञ्च त्रयं-6. दद्यान्मध्ये चत्वारि विन्यसेत् ॥ ३६॥ फलमस्य ॥ आसने सर्वसौख्यञ्च मुवे च भुवि या-1 जतना ॥ आग्नेय्यामर्थनाशं च नै त्याञ्च सुखप्रदम् ॥ ३७॥ प्रत्यङ्मचे महत्सौख्यं वायुको णे तथोदसम् ॥ ऐशान्यां सर्वहानिः स्यान्मध्यकोणे शुभप्रदम् ॥३८॥ कुम्भलशमपहाय : सायुषु द्रव्यकम्मभवमूर्तिवर्तिषु ॥ अव्ययेषुः शुभदायुषद्गमं भार्गवे विपणिरिन्दुसंयुते ॥ ३९ ॥ अथ क्रयविक्रयविचारः ॥ यमाहिशकाशिहुताशपूर्वा नेष्टाः क्रये,, विक्रयणे तु शस्ताः॥ पौणाश्विचित्राशतविष्णवाताः क्रये हिता,, विक्रयणे निषिद्धाः ॥20॥ अथ द्रव्यायामृणदानप्रयोग roc8.11.5thor-04-1.5 -5.10. For Private and Personal Use Only
SR No.020931
Book TitleVyavahar Ratnam
Original Sutra AuthorN/A
AuthorBhanunath
PublisherBhanunath
Publication Year
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy