SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandit www.kobatirth.org -BHd कमत- व्य० ॥१३॥ - द्रव्यं नियुज्य च ॥ संपूज्य धान्यवद्धायां मेधि संस्थापयेह धः ॥१४॥ अथ कणमर्दनार्थदिवसमाह ॥ भाग्याय॑मश्रो मले धातृमैत्रमघास च ॥ पौष्ष्णेन्द्रः शभाहे च धान्यानां मईनं शुभम् ॥ १५॥ अथ वोजरक्षणदिवसमाह ॥ रोहिणी रेवती मूलं स्वाती हस्तो मृग स्तथा ॥ आपाढोत्तरयुक्ता च तदा भाद्रपदा मघा ॥ १६॥ शस्थापिसर्वधान्यानां शुभे वारे स्थिरोदये ॥ गगर्गा दमुनिभिः प्रोक्ता प्रश ता वीजवन्धनं ॥ १७ ॥ अथ गृहादौ धान्यादिस्थापनविचारः ॥ रोहिण्युत्तरपुष्येष भरणीशक्रनेते ॥ पौणाश्विविशाखासु हरिमिलपुनर्वसौ ॥ १८॥ चित्रावस-12 मघायाञ्च जोवान्दुभृगो दिने ॥ तथा तिथावऋक्तायां शस्यानां स्थापनं हितम् ॥ १९॥ अ५६ गृहाद्धान्यनिष्काशनविचारः ॥ उत्तराम्बुपविशाखवासवे चन्द्रभौमगुरुशुक्रवासरे ॥ गेहतो तरायवृद्धये धान्यनिःक्रमणमाह पण्डितः ॥२०॥ अथ वृद्धार्थधान्यादिनक्षपदिवसमाह 10१३॥ 01- 5 For Private and Personal Use Only
SR No.020931
Book TitleVyavahar Ratnam
Original Sutra AuthorN/A
AuthorBhanunath
PublisherBhanunath
Publication Year
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy