SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गावि| वस्तुग्रहणं, अनर्थदंडो निःप्रयोजनं प्राणिघातनं, अानोगोझानपूर्वको व्यापारस्तस्य ध्यान तस्मिन् , ! . ब्राह्मणनयनाभोगे फलानपि मृतो ब्रह्मदत्तमेव अनानोज्यंत विस्मृतिः, अणाश्लंकाणे अणंप्रणं तेणं आविलः कलुषः, वैरं पितृव्रातृवधादिसमुळे, वितर्कणं वितर्कः, ऊहः कथं राज्यादि ग्रहीष्ये | इति चिंता, हिंसा महिषादिजीवमारणं, हासः परविप्रतारणं, नपहासो निंदास्तुतिः, प्रकृष्टो द्वेषः प्र-- द्वेषः, फरुसमिति निष्टुरं कर्म तस्य ध्यानं तस्मिन् , नयं मोहांतर्गतनोकषायरूपा प्रकृतिः, रूपं दे. हादि, अप्पपसंसंप्नाणे सुगमं, परनिंदा परगर्दा परदोषोद्धाटनं, परिग्रहः स बाह्यान्यंतरः, परपरिवा| दः परविकबनं, परदूषणं परेणाकृतमपि तंप्रत्यात्मदोषवदापन, प्रारंनः परोपद्रवः, संरंजः संकल्पो विषयादिषु तीवानिलाषः, पापं परस्त्रीसेवनादि तस्यानुमोदनं भव्यमनेन कृतमिति वदनं, अधिक रणं कर्मोपादानहेतुकूपारामादि, असमाधिना एष म्रियत इति चिंतनं असमाधिमरणध्यानं तस्मिन्, स्कंदकाचार्यप्रति क्षुल्लकं प्रथमे यंत्रे पीलयतः पालकस्येव, कर्मणामुदयप्रत्यये हेतुर्यस्य ध्यानस्य तत्कर्मोदयप्रत्ययं कर्मोदयप्रत्ययेन ध्यानं कर्मोदयप्रत्ययध्यानं, प्रथमं शुनपरिणामवतोऽपि पश्चात्कुतश्चित्कारणात् कर्मोदयतोऽशुनपरिणामत्वं पर्यतकाले विष्णोरिख, ऋछिगौरवं रसगौरवं सातागावं, For Private and Personal Use Only
SR No.020915
Book TitleVividh Payannav Churi Tika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari, agam_chatusharan, agam_aaturpratyakhyan, agam_bhaktaparigna, & agam_sanstarak
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy