SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir का वि | सातागर्यो यथादमेव सुखीत्यभिमानः, विरतिर्भिरमणं, न विरमणमविरमणं, तस्य ध्यानं तस्मिन् यथा मानूत्पुत्रयोर्विरतिबुद्धिरित्यंगीकृत्य तामपि देशविरतिं परित्यज्य प्रांतग्राममाश्रितयोः, मुक्तिः शिवगतिरूपा, न मुक्तिरमुक्तिस्तस्यामुक्तिमरणं तस्य ध्यानं तस्मिन्, यथा मुक्तिविघ्नकरमेतन्निदानं मा कुरु चित्रसंमृतिवत् कस्यामवस्थायां जातानीत्याह - पसुत्तस्सवात्ति प्रसुप्तस्य निद्रां गतस्य प्रतिबुद्धस्य जाग्रतः यो मे मया कोऽपि बहुर्वाल्पो वा दैवसिको रात्रिक उत्तमार्थे ज्ञानादौ प्रतिक्रम याधाकर्माद्यामंत्रणादौ प्रतिश्रवणरूपः, विशेषेणातिक्रमणं व्यतिक्रमणस्तस्यैव ग्रहणाय पदभेदरूपः, ३१ ती चार आधाकर्मादिग्रहणरूपः, याचारस्तत्परिहरणपरिष्टापनरूपो, न आचारोऽनाचारस्तद्रणमित्यर्थः, जात इति गम्यते, तस्य सर्वस्यानाचारस्य मिथ्याङः कृतं भवतु, यन्मया कृतं कृतं तन्मिथ्या जवतु. छायं च मिथ्याः कृतविधिर्वालपंडितमरणे पंडितमरणे पंडितपंमितमरणे च साधारण एव यथ साधोरुद्यतविहारेण विहरतः कदाचिद्देवादिकृता व्यापत्स्यात्, नद्यादौ रोगादौ वातस्यां जीवितसापेच्यस्य साकारप्रत्याख्यानमाह - एस० एषोऽहं सर्वसंघप्रत्यक्षः करोमि प्रणामं नमस्कारं जिनवरवृषनस्य सामान्य केवलिवृषभस्य वर्धमानाभिघस्य, न केवलमस्य शेषाणामपि वृषना For Private and Personal Use Only
SR No.020915
Book TitleVividh Payannav Churi Tika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari, agam_chatusharan, agam_aaturpratyakhyan, agam_bhaktaparigna, & agam_sanstarak
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy