________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गावि- नं पुष्टाचारस्य ध्यानं अनाचारध्यान, यत्कुत्सितं दर्शनं तत्कुदर्शनं, तस्य ध्यानं, देवत्वं प्राप्तस्य मि.
थ्यानावपरिणतस्य सम्यग्दृष्टेरपि सुराष्ट्रश्रावकस्येव तस्मिन कुदर्शनध्याने, क्रोधध्याने श्यादिसुगमं. श्वनं श्वा संभाव्यमानस्यार्थस्यानिलाषातिरेकः, मिथ्या विपर्ययस्तदृष्टित्वं मिथ्याध्यानं त स्मिन् , मूर्छा अत्यर्थ राज्याद्यनिष्वंगः, संशयकरणं शंका, कांदणं कांदा ' कंखा अन्नदंसणग्गा होइत्ति नणनात् ' गठनं गृघिराहारादिष्वत्यंताकांदा, गृानं तस्मिन्, निःपाथेयस्य परशंवललाभप्रार्थनमाशा तीवकामानिलाषः, तृष्णा तृट्परीपहादयः, सुधा कुत्परीपहादयः, अपकालगम्योऽध्वा पथि वा ध्यानं तस्मिन, प्रस्थानमशुभमनसा गमनं तस्य ध्यानं तस्मिन्. नितरां द्राणं कुत्सितत्वगमनं निद्रा, स्वर्गादिशहिप्रार्थनं निदानं तस्य ध्यानं, स्नेहो मोहोदयजन्यः प्रीतिविशेषः, कामो विषयाग्निलाषः, अपमानतः परगुणोत्कर्षप्रशंसाभिसूयातश्च मायावलेपाश्च चित्तस्य ये ते कबुषः, कलहश्च विकारारादिः, युद्धं परस्परं प्राणव्यपरोपणाध्यवसायो, वैरेण निर्गतमधमं युद्धं प्राणापहाररूपं यत्र तत्तात्रयुषं दृष्टिमुष्ट्यादिनिरेव. संगपरित्यक्तेष्वपि पुनः संयोगो संगः, संग्रहोऽत्यर्थमतृ. प्या धनमेलनं, व्यवहारः कार्यपरिवेदार्थ राजकुलादौ, क्रयविक्रयो लानार्य अल्पमूव्येन बहुमूल्य- |
For Private and Personal Use Only