SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अवि | साः करोति, किंचाल्पकालस्थितिका दीर्घकालस्थिती करोति, अल्पप्रदेशिका बहुप्रदेशिकाश्च करो. ति, तथाऽशुभा ट्यशीतिसंख्या नाणंतरायेत्यादिकाः पापप्रकृतीः पूर्व बछा अशुभा निरनुबंधास्तदिपाकजनितःवरहिताः करोति, तीव्राश्च ताः सतीः शुभपरिणामेनैव मंदानुन्नावा अल्पविपाकाः करोति, किंच दीर्घकालस्थितीरख्पकालस्थितीः करोति, बहुप्रदेशिका अल्पप्रदेशिकाः करोति ॥६०|| ता एयं० तस्मात्कारणादेतदनंतरोदितं चतुःशरणादिकं कर्तव्यं बुद्धैरवगततत्वैर्नित्यमपि संक्शे रोगाद्यापदि निरंतरं कर्तव्यं, क्रियमाणं तदुपशमाय स्यादिति. भवति त्रिकालं त्रिसंध्यं विधीयमानं सम्यग्मनोवाकायोपयुक्ततया असंक्वेशे रोगाद्यभावे सुगतिफलं स्वर्गापवर्गप्रदं ॥ ६१ ॥ चनरंगो० चत्वारि दानशीलतपोनावनारूपाण्यंगानि यस्य स चतुरंगो जिनधर्मो न कृतः, बालस्यमोहादिभिः कारणैर्विगतविवेकत्वात, तथा न केवलं चतुरंगधर्मो न कृतः किंतु चतुरंगशरणमप्यर्हसिठसाधुधमशरणमपि न कृतं. तथा चतुरंगनवस्य नरकतिर्यनरामरलदाणस्य चेदो विनाशो विशिष्टचारित्रतपः श्चरणादिना न कृत इति. हा इति खेदे हासिं वृथा नीतं जन्म मानुषनवः, तस्य हारणं चाकृतधर्मत्वेनातिशयेन मानुषत्वस्य पुनर्छःप्राप्तत्वात् ॥ ६ ॥ श्य० श्युक्तप्रकारेण हे जीव आत्मनः प्र For Private and Personal Use Only
SR No.020915
Book TitleVividh Payannav Churi Tika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari, agam_chatusharan, agam_aaturpratyakhyan, agam_bhaktaparigna, & agam_sanstarak
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy