SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विवि | खितानि उत्कटानि दुःकृतानि येन स तथा स्फुटं नपति, सुकृतानुरागेण समुत्पन्नाः पुण्याः पवित्राये पुलकांकुरा रोमोमविशेषास्तैः करालो भीषणः कर्म वैरिणंप्रति ॥ ९५ ॥ टीका g यरि० पर्दत्त्वं तीर्थकरत्वं योजन प्रमाणवाण्या भविकनिकरप्रतिबोधकत्वं समवसरणादि च ते तीरेषु तदनुमन्येऽहं यच्च सिद्धत्वं सिद्धेषु याचारं घ्याचार्येषु, उपाध्यायत्वमुपाध्यायेषु - मन् || ६ || साहू • साधुनां साधुचरितं चरणकरणादि. देशविरतिं च श्रावकजनानां श्रावकत्वमनुमन्ये इत्यर्थः, सर्वेषां सम्यक्त्वं सम्यग्दृष्टीनामविरतानां श्रेणिकादीनामिव ॥ ११ ॥ ग्रह यथवा सर्वमेव वीतरागवचवानुसारि यत्सुकृतं जिनशासनोक्तं कालत्रयेऽपि त्रिविधं मनोवाक्कायैः कृतं कारितमनुमोदितमनुमोदयामोऽनुमन्यामहे तकं सर्वे || १८ || चतुःशरणादीन् कुर्वतो यवति तगाथायेनाह – सुह० शुनपरिणामो नित्यं चतुःशरणगमनाद्याचरन कुर्वन् साधुप्रभृतिको जीवः कुशलप्रकृतीः पुण्यप्रकृती चित्वारिंशत्संख्या बनाति तथा ताच प्रकृतीमंदावणाः सतीर्विशिष्टाध्यवसा यवशात शुनानुबंधाः शुनोत्तरकालफलविपाकाः कुर्वेतीति गम्मं ॥ ९०९ ॥ मंद० ता एव शुनप्रकतीर्मदानुभाववद्याः स्वल्पशुपरिणाम वडाः विशिष्टतरशुजाभ्यावसाय विशेषात्तीवानुजावा प्रत्युत्कटर For Private and Personal Use Only
SR No.020915
Book TitleVividh Payannav Churi Tika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari, agam_chatusharan, agam_aaturpratyakhyan, agam_bhaktaparigna, & agam_sanstarak
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy