________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवि | खितानि उत्कटानि दुःकृतानि येन स तथा स्फुटं नपति, सुकृतानुरागेण समुत्पन्नाः पुण्याः पवित्राये पुलकांकुरा रोमोमविशेषास्तैः करालो भीषणः कर्म वैरिणंप्रति ॥ ९५ ॥
टीका
g
यरि० पर्दत्त्वं तीर्थकरत्वं योजन प्रमाणवाण्या भविकनिकरप्रतिबोधकत्वं समवसरणादि च ते तीरेषु तदनुमन्येऽहं यच्च सिद्धत्वं सिद्धेषु याचारं घ्याचार्येषु, उपाध्यायत्वमुपाध्यायेषु - मन् || ६ || साहू • साधुनां साधुचरितं चरणकरणादि. देशविरतिं च श्रावकजनानां श्रावकत्वमनुमन्ये इत्यर्थः, सर्वेषां सम्यक्त्वं सम्यग्दृष्टीनामविरतानां श्रेणिकादीनामिव ॥ ११ ॥ ग्रह यथवा सर्वमेव वीतरागवचवानुसारि यत्सुकृतं जिनशासनोक्तं कालत्रयेऽपि त्रिविधं मनोवाक्कायैः कृतं कारितमनुमोदितमनुमोदयामोऽनुमन्यामहे तकं सर्वे || १८ || चतुःशरणादीन् कुर्वतो यवति तगाथायेनाह – सुह० शुनपरिणामो नित्यं चतुःशरणगमनाद्याचरन कुर्वन् साधुप्रभृतिको जीवः कुशलप्रकृतीः पुण्यप्रकृती चित्वारिंशत्संख्या बनाति तथा ताच प्रकृतीमंदावणाः सतीर्विशिष्टाध्यवसा यवशात शुनानुबंधाः शुनोत्तरकालफलविपाकाः कुर्वेतीति गम्मं ॥ ९०९ ॥ मंद० ता एव शुनप्रकतीर्मदानुभाववद्याः स्वल्पशुपरिणाम वडाः विशिष्टतरशुजाभ्यावसाय विशेषात्तीवानुजावा प्रत्युत्कटर
For Private and Personal Use Only