________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वि- मादमहारयः. महारित्वं चैषां तहशवर्तिनोऽतिशयर्षि श्रुतसंपञ्पता अपि च तिन्नाजो नवंतीति. - ततः प्रमादमहारीणां वीरवदीरं सुन्नटकल्पमित्यर्थः, भई कल्याणमंते यस्मात्तद्रांतं मोदप्रापकमि " त्यर्थः, एतदध्ययनं ध्यायस्व स्मर त्रिसंध्यं संध्यात्रयेऽवंध्यकारणं. केषां ? निर्वाणं निवृत्तिर्मोद श्य
र्थः, तत्स्वरूपं चेदं तस्या निवृत्तः सुखानि तासुखानि तेषां, अथवा शास्त्रकर्तुर्नाम इति नब्लेखो. जितमादमदारिश्वासौ वीरभद्रस्तस्येदं तदेवोत्कृष्टमध्ययनं ध्यायस्वेत्यादि. शेषं पूर्ववत् ॥ ६३ ॥
॥ इति चतुःशरणपंजिका ममाप्ता ॥
अथ बृहदातुरप्रत्याख्यानविषमपदव्याख्या प्रारन्यते-देसिकदेस० षणां पृथिव्यादिकायानां षष्टांशत्वादेशस्त्रसकायव्यपरोपणस्तस्य अपि संकल्पारंनत्वे तदिभेदत्वात्. देशस्य त्रसकायस्य एकदेशः संकल्पजनितवृत्तिरूपः. सोऽपि सापराधनिरपराधत्वेन द्विधा. देशैकदेशदेशमात्रस्य स्वयं ह. ननघातनतया विरतो निवृत्तो देशैकदेशविरतः, अविपरीता तत्वश्रद्यानरूपा दृष्टिदर्शनं मतिर्यस्यासौ सम्यग्दृष्टिर्मियते यः श्रावकजीवः. तदिह यद्देशयतिमरणं तऊिनशामने बालपंडितमरणं भणि
For Private and Personal Use Only