________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवि | ख्यातेषु सागरेषु दिप्तेषु चारित्रमित्यादि, अतो नात्यपुण्यैरवाप्यत इयर्थः, पुण्यवद्भिः प्राप्यत इ टीका त्युक्तं, तत्र किं सर्वैरपि तैर्लभ्यत इत्याह- पत्तेहिंत्ति पात्रैरपि भाग्यवभिरपि कैश्चिद्रह्मदत्तचक्या दि
निखि नवरि पुनर्न प्राप्तं नासादितं प्राप्तत्वं च ब्रह्मदत्तस्य चक्रित्वलाजात्, देवेंद्र चक्रवत्र्यादिकर्म२१ णां बंधो नव्यानामेवोक्त इति तमेवंनृतं केवलिनिः प्रज्ञप्तं देशितं धर्म श्रुतधर्मचास्त्रिधर्मरूपं शरणं प्रपन्नोऽहमिति ॥ ४२ ॥ धर्मस्यैव माहात्म्यमुपदर्शयन् तमेव शरणं प्रतिपत्सुराह - पत्ते० पावे - ज्ञातिकुल रूपसौभाग्यादिगुणयुक्तेन, न केवलं पात्रेण, अपात्रेणापि गुणवियुक्तेन दारिद्यापहतेन प्राप्तानि लब्धानि येन कारणेन नरसुरसुखानि, तत्र पात्रेण ऋजुत्वादिगुणवता वरुणसारथिमि
व नरसुखं विदेहेषु सुकुलोत्पत्त्यादिकं प्राप्तं व्यपात्रेणापि दौःस्थ्याक्रांतेन कौशांब्यामार्य सुहस्तिप्रवाजित संप्रतिराजजी वद्रम केणेव पात्रेण सुरसुखं सर्वार्थसिद्धिसंवं शालिभदेव, व्यपात्रेण सुरसुखं वसुदेवपूर्वभवे नंदिषेोनेव प्राप्तं पुनरर्थत्वान्मोक्षसुखं पुनः चस्य निन्नक्रमत्वात् पात्रेणैव, चारित्रधर्माधारनृतजव्यत्वगुणलक्षणेनेत्यर्थः प्राप्यते, प्रथवा प्राप्तेन त्र्यप्राप्तेनापि लब्धेनालब्धेनापि जैनधर्मेण नरसुरसुखानि प्राप्तानि तत्र प्राप्तेन यथालब्धसम्यक्त्वलाभेन धनसार्थवाहेन नरसुखं
For Private and Personal Use Only