________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- तु शरणप्रतिपादनायाद - पडि० स साधुसाध्वीश्राश्राविकान्यतमो जीवः प्रतिपन्न साधुशरणोंगीबीका कृतमुनिशरणः पुनरथशब्दार्थो भिन्नमश्च ततश्च पुनरथानंतरं जिनधर्म शरणं कर्तुं प्रतिपत्तुमाश्रतुमि नित्यध्याहार्य. किं विशिष्टोऽसावित्याह-पहरिसत्ति तत्र वदन विकाशादिचिह्नगम्यो मानसः २० प्रीतिविशेषो दर्षः प्रहर्षः प्रकृष्टो हर्षः प्रहर्षस्तद्दशेन रोमांचप्रपंचो रोमोहर्ष उत्कर्षः स एव कंचुकवोल कस्तेनांचिता विभूषिता तनूः शरीरं यस्य स प्रहर्परोमांच प्रपंच कंचुकांचिततनुः प्रमोदपूरितांगः सन् इदं वक्ष्यमाणं भणति ॥ ४१ ॥ यच्च ब्रूते तदाह - पवर० प्रवरसुकृतैः प्राप्तं सम्यक्त्व देशविरतिसर्वविरतिरूपं जिनप्रणीतं धर्ममिति संबंधः, यतो जीवस्यानादिनवा न्यस्तैर्मिथ्यात्वादिभिर्हेतुभिः स देवावृत्तत्वेन तत्प्राप्तेरतिशयेन दुर्लनत्वात् यदाह - अंतिमको माकोडीए । सवकम्माणमाजव काणं || पलियासंखितश्मे । भागे खीणे हवइ गं । ॥ १ ॥ पुत्ति पुंजं । मित्तं कुण कुद्दवोवमया ॥ यनियट्टीकरणेण न । सो सम्मदंसणं लहइ ॥ २ ॥ सम्मत्तम्मिय लडे । पलियपुहुत्तेण सावनं हुका || चरणोवसमझखयाणं । सागरसंखंतरा हुति ॥ ३ ॥ यावत्यां कर्मस्थितौ सम्यक्त्वं लब्धं तन्मध्यात्पब्योपमपृथुवलक्षणे स्थितिखंडे दपिते देशविरतो नवेत्, ततोऽतिसं
For Private and Personal Use Only