SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बवि. मेतस्यायमेतस्येत्यादिव्यक्त्या पृथक्पृथक् व्यवस्थापयंतीति संभिन्न श्रोतमः, नीरंधान्यकोष्टकदिप्त- |. जोका धान्यवद् ये सुनिश्चितस्थिरसंस्कारसूत्रार्थास्ते कोष्टबुछयः. अतिशयचरणाचारणास्ते च दिया जंघा चारणा विद्याचारणाश्च, विनवित्ति वैक्रियल ब्धिमंतः साधवस्तेषां च नानारूपरसंख्येयहीपसमुद्रानरणविषया वैक्रियशक्तिर्भवति, जंबूद्दीपं पुत्र्यादिरूपैर्बिभ्रत्यपि, ये पूर्वापरपदानुसारतस्त्रुटितपदमनुसरंति पश्यंतीत्यर्थस्ते पदानुसारिणो वज्रस्वामिन श्व, ह च ये तिशयसिंपन्नाः साधवो नोक्तास्ते प्युपलदाणत्वाद् ज्ञेयाः, एते च ये जिनकटिपकादयः पदानुसारिपर्यताः साधव ते शरणं नवंतु ॥३४॥ सर्वसाधुगुणान् गाथापंचकेनाह-नजि वैरं अजूतकाल तत्कालजो विरोधोऽप्रीतिविशेषः, ततश्च वैराणि च विरोधाश्च, ननितास्त्यक्ता वैराणि विरोधाश्च, थैस्ते तथा नियं सदैव यत एव ज. नितवैरविरोधा अत एवाद्रोहाः परद्रोहवर्जिनः, वैरत एव परद्रोहान्निप्रायः स्यात्, यत एवाद्रोहा या एव प्रशांता सुप्रसन्ना मुखशोना वदनबाया येषां ते तथा, परद्रोहिणो हि विकरालमुखशोना न वंतीति. यतश्चैवस्वरूपा अत एवाभिगतोऽनुगतः सहचारी गुणसंदोहो गुणनिकरो येषां ते तथा, एवंविधानां च झानातिशयो नवतीति. हतो मोहोऽझानं यैस्ते तया झानिन श्यर्थः, ते शरणं । For Private and Personal Use Only
SR No.020915
Book TitleVividh Payannav Churi Tika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari, agam_chatusharan, agam_aaturpratyakhyan, agam_bhaktaparigna, & agam_sanstarak
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy