SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५ विवि-| तत्र ग्री चतुर्थषष्टाष्टमेमानि, शिशिरे षष्टाष्टमदशमानि, वर्षासु अष्टमदशमहादशमानि. पारणके की चाचाम्लं, पंचानां भिदानां ग्रहो योरप्यन्निग्रहः, तत्र प्रध्यमं चत्वारो यथोक्तं तपः कुर्वति. चत्वा रोऽनुपारिहारिकत्वमेकश्च कटपस्थितत्वं, एते च पंचापि प्रतिदिनं परमासान यावदाचाम्लभोजिनः, पएमासानंतरं व्यूढतपसोऽनुपारिहारिकत्वं अनुपारिहारिकाश्च पारिहारिकत्वं, कल्पस्थस्तथैवास्ते यावद् हितीयषएमासाः, ततो द्वितीयषएमासानंतरं कल्पस्थतपः करोति. तेषां व्यूढतपसामष्टानां मध्या देकः कल्पस्थो भवति, सप्तानुपारिहारिका नवंति, अष्टावपि पएमासं यावत्प्रतिदिनाचाम्लनोजिनः, अष्टादशन्निर्मासैः पूर्णकटपो नवति, कल्पसमाप्तौ पुनस्तमेव वा जिनकल्पं वा प्रतिपद्यते गवं वा समायांति, प्रतिपत्तिश्च जिनसमीपे सेवकपार्श्वे वा. एते च सहस्रारांतमेव यांति ॥ ३३ ॥ खीरा. चीर्णपर्णकादिविशेषस्य चक्रवर्तिसंबंधिनो गोलदास्यार्धिक्रमेण पीतगोदारस्य पर्यते यावदेकस्या गोः संबंधि यदीरं तदिह गृह्यते, तदिव यस्य वचनरसमाधुर्यमाश्रवति मुंचतीति स दीराश्रवः, म धुशर्करादिमधुरद्रव्यं तद्रसतुव्यं यस्य वचनं स मध्वाश्रवः, उपलदाणत्वात्सर्पिराश्रवश्व. ये सर्वैः श. रीरावयवैः शृएवंति जानंति च निन्ना वाचः, चक्रवर्तिस्कंधावारवहनकोलाहलजशब्दसंदोहान, अय For Private and Personal Use Only
SR No.020915
Book TitleVividh Payannav Churi Tika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari, agam_chatusharan, agam_aaturpratyakhyan, agam_bhaktaparigna, & agam_sanstarak
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy