________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवि | पूर्वप्रतिपन्नः सूका संपराययथाख्यातचास्त्रियोरुपशमश्रेण्यामवाप्यते प्रतिपद्यमानानामुत्कृष्टनः शन पृथ कावं, पूर्वप्रतिपन्नानां सहस्रपृथक्त्वं जिनानां, जिनकल्पिकाः प्रायोऽपवादं नासेवंते. जंघावलदीए -
स्वरमाणोऽपराधक एव, घ्यावश्यकीनैषेधिकी मिथ्याङः कृतगृहिविषयपृचोपसंपलक्षणाः पंच सा१४ माचार्यः, नविचादयः, लोचं चासौ नित्यमेव करोति, विहारो निक्षा च पौरुण्यामेव यदादिकास्तेषां स्वरूपमिदं – उदकार्ड : करो यावता कालेन शुष्यति तत याज्य उत्कृष्टतः पंचरात्रिंदिवसलक्षणस्य उत्कृष्टदस्यानतिक्रमेण चरंतीति यथालंदिका. पंचको गणोऽमुं कल्पं प्रतिपद्यते ग्रामं च गृहपंक्तिरूपानिः निर्वीथी निर्जिन कल्पिकवत्परिकल्पयंति. कित्वेकैकस्यां वीथ्यां पंच दिनानि पर्यटति इत्युत्कृष्टनंदभारिणो यथालंदिका उच्यंते, एते च प्रतिपद्यमानका जघन्यतः पंचदश ज वंति, उत्कृष्टतः सहस्रपृथक्त्वं पूर्वप्रतिपन्नास्तु जघन्यत उत्कृष्टतस्तु कोटिपृथक्त्वं जर्वनि, परिहारविशुaara ते साधवश्च परिहारविशुद्ध साधवः, निर्विशमानका निर्विष्टकायिकाच ते तत्र ययोक्तनप स यासेवकत्वान्निर्विशमाना उच्यंते, अनुपहारिका विहितवच्यमाणतपसो निर्विष्टकायिका इति तत्र नवानामयं कल्पो नवति, ग्रीष्मशिशिरवर्षासु पृथक्पृथक् जघन्यमध्यमोत्कृष्टोदं तपः कुर्वेति,
For Private and Personal Use Only