SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विवि | पूर्वप्रतिपन्नः सूका संपराययथाख्यातचास्त्रियोरुपशमश्रेण्यामवाप्यते प्रतिपद्यमानानामुत्कृष्टनः शन पृथ कावं, पूर्वप्रतिपन्नानां सहस्रपृथक्त्वं जिनानां, जिनकल्पिकाः प्रायोऽपवादं नासेवंते. जंघावलदीए - स्वरमाणोऽपराधक एव, घ्यावश्यकीनैषेधिकी मिथ्याङः कृतगृहिविषयपृचोपसंपलक्षणाः पंच सा१४ माचार्यः, नविचादयः, लोचं चासौ नित्यमेव करोति, विहारो निक्षा च पौरुण्यामेव यदादिकास्तेषां स्वरूपमिदं – उदकार्ड : करो यावता कालेन शुष्यति तत याज्य उत्कृष्टतः पंचरात्रिंदिवसलक्षणस्य उत्कृष्टदस्यानतिक्रमेण चरंतीति यथालंदिका. पंचको गणोऽमुं कल्पं प्रतिपद्यते ग्रामं च गृहपंक्तिरूपानिः निर्वीथी निर्जिन कल्पिकवत्परिकल्पयंति. कित्वेकैकस्यां वीथ्यां पंच दिनानि पर्यटति इत्युत्कृष्टनंदभारिणो यथालंदिका उच्यंते, एते च प्रतिपद्यमानका जघन्यतः पंचदश ज वंति, उत्कृष्टतः सहस्रपृथक्त्वं पूर्वप्रतिपन्नास्तु जघन्यत उत्कृष्टतस्तु कोटिपृथक्त्वं जर्वनि, परिहारविशुaara ते साधवश्च परिहारविशुद्ध साधवः, निर्विशमानका निर्विष्टकायिकाच ते तत्र ययोक्तनप स यासेवकत्वान्निर्विशमाना उच्यंते, अनुपहारिका विहितवच्यमाणतपसो निर्विष्टकायिका इति तत्र नवानामयं कल्पो नवति, ग्रीष्मशिशिरवर्षासु पृथक्पृथक् जघन्यमध्यमोत्कृष्टोदं तपः कुर्वेति, For Private and Personal Use Only
SR No.020915
Book TitleVividh Payannav Churi Tika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari, agam_chatusharan, agam_aaturpratyakhyan, agam_bhaktaparigna, & agam_sanstarak
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy