SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org पा० ५ ॥ Acharya Shri Kailassagarsuri Gyanmandir १३६ दधाते र्यट् च ॥ १८ ॥ धान्यम् ॥ ४८ ॥ जीर्यतेः किन् रश्च वः ॥ ४९ ॥ जित्रिः ॥ ४९ ॥ मव्यतेर्यलोपो मवापतुट्चालः ॥५०॥ ममापतालः ॥५०॥ ऋजेः कीकच् ॥ ५१ ॥ ऋजीकः ॥ ५१ ॥ तनोतेर्डङः सन्वञ्च ॥ ५२ ॥ तितः ॥ ५२ ॥ अर्भकपृथुकपाका वयसि ॥ ५३ ॥ अवद्यावमाधमार्वरेफाः कुत्सिते ॥ ५४ ॥ अवद्यम् ॥ ५४ ॥ ( ४८ ) दधाति पुष्णाति लोकानिति धान्यम् । व्रीहिर्वा । धाने पोषणे साधु धान्यमित्यपि ॥ ( ४६ ) यो जीर्यति येन वा स जित्रिः । काल: पक्षी वा । हलिचेति बाहुलकाद्दीर्घाभावः ॥ (५०) मव्यति बध्नातीति ममापतालः । बन्धनहेतुर्विषयो वा ॥ (५१) अर्जति गच्छतीति, ऋजीकः । सूर्यो धूमो वा ! (५२) तनोति विस्तृणोति येन तत् तितङः । चालनी पेषणशोधकपात्रम् ॥ ( ३३ ) ऋध्यति वर्धतेऽसावर्भकः । ऋधुधातोर्बुन धस्य भः । प्रथते बर्धते स पृथुकः । कुकन् प्रत्ययः सम्प्रसारणं च । पित्रतीति पाकः । कन् प्रत्ययः । अर्भकपृथुकपाका बालकपर्यायाः ॥ For Private And Personal Use Only ( ५४ ) वदितुमयोग्यमवद्यम् । नञपूर्वाद्वदधातोर्यत् । श्रवतीत्यवमम् । अमः प्रत्ययः । तचैव वस्य धः । अधमम् । ऋच्छति गच्छतीत्यर्वा । वन् । अश्वो वा । रिफति निन्दतीति रेफः । कुत्सितपर्याया इमे ॥
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy