SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उणादिकोषः ॥ कदरादयश्च ॥ ४१ ॥ कदरः । मृदरः । सृदरः । ११ ॥ हन्तेर्युन्नाद्यन्तयोर्घत्वतत्वे ॥ ४२ ॥ घातनः । ४२॥ कमिगमिक्षमिभ्यस्तुन् वृद्धिश्च ॥४३॥ क्रान्तुः । गान्तुः । क्षान्तुः ॥ ४३॥ हर्यतेः कन्यन् हिरच् ॥ ४४ ॥ हिरण्यम् ॥ १४ ॥ - कञः पासः ॥ १५॥ कपासः ॥ १५॥ जनेस्तुरश्च ॥ ४६ ॥ जर्तुः ॥ १६ ॥ ऊोतेडः ॥ ४७॥ ऊगों ॥४७॥ ( ४१ ) कृत्स्नं दृणातीति कृदरः । कुशलो वा । मृदं तृणातीति मृदरः । व्याधिर्विलं वा । सृष्टिं दृणाप्तीति सुदरः सर्पः ॥ (४२ ) हन्तीति घातनः । मारको वा ।। ( ४३ ) कामति पादान विक्षिपतीति क्रान्तुः । पक्षी वा । गच्छतोति गान्तः । पथिको वा । आगान्तुरभ्यागतः । क्षमतेऽसौ क्षान्तुः । सहनशीलो वा ॥ (४४ ) हर्यते काम्यते तत, हिरण्यम् । सुवर्णं वा ॥ ( ४५ ) क्रियत उत्पाद्यतेऽसौ कांसः । सस्य भेदो था । कर्पासस्यविकारः कार्पासं वस्त्रम् । विल्वादित्वादण । (४६ ) जायते यत इति जतुः । उपस्थेन्द्रियम् । हस्ती वा ॥ । (४० ) ऊोत्याच्छादयति यया सा, ऊपी । अविमेषयो रोमाणि वा । उखां याति प्राप्नोतीत्यणायुः । मेषो मेषोणी कम्बलो वा । ऊणी इव नाभिरस्य स ऊर्णनाभः। समासान्तोऽच ऊर्णनाभिरिति वा। समासान्तस्य विधेरनित्यत्वात् । लताहिर्वा ॥ - For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy