SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १३४ www. kobatirth.org दंसेष्टटनौ न दंशेश्च ॥ ११ ॥ दाशः ॥ ११ ॥ उदि चेर्डे सिः ॥ १२ ॥ उच्चैः ॥ १२ ॥ पुत्रो य स्रंसेः शिः अर्त्तेः उणादिकेोषः ॥ च ॥ १० ॥ दासः ॥ १० ॥ Acharya Shri Kailassagarsuri Gyanmandir नौ दीर्घश्च ॥ १३ ॥ नीचैः ॥ १३ ॥ सौ रमेः क्तो दमे पूर्वपदस्य च दीर्घः ॥ १8 || सूरतः ॥१४ ॥ ग्घ्रस्वश्च ॥ १५ ॥ पुण्यम् ॥ १५ ॥ कुट् किच्च ॥ १६ ॥ शिक्यम् ॥ १६ ॥ क्युरुच्च ॥ १७ ॥ उरणः ॥ १७ ॥ (१०) दंसयति दर्शति पश्यति वा स दासः । सेवकः शूद्रो वा । टित्वान् ङीप् + दासी । नकारस्याकारः । नित्करणं पक्ष आयुदातार्थम् ॥ ( ११ ) टटनौ नकारस्य चात्वम् । दशति मत्स्यादिकमिति दाशो धीरः । स्त्रियां दाशी । धोवरी ॥ (१२) उच्चीयते वर्ध्यतेऽसावुच्चैः । महान् वा । स्वरादित्वादव्ययम् ॥ (१३) चेरित्येव । निचीयत इति नीचैः । अधोऽधमो वा । अस्यापि स्वरादित्वा देवाव्ययत्वम् ॥ (१४) सुष्ठु रमत इति सूरतः । उपशान्तः । कृपालुषी । दमाथी - दन्यत्र सुरतः । क्रीडायुक्तः ॥ 1 ( १५ ) पवते पवित्रो भवति येन तत् पुण्यम् । सुकृतो धर्मों वा ॥ (१६) स्रंसते गच्छतीति शिक्यम् । काचः । छोका इति प्रसिद्धः । तत्र धृतं वस्तु शैक्यम् ॥ (१०) ऋच्छति गच्छतीति उरणः । मेषो वा ॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy