SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा० ५॥ - हिंसेरीरन्नीरचौ ॥ १८॥ हिंसीरः ॥ १८॥ उदि दृणातेरलचौ पूर्वपदान्त्यलोपश्च ॥१९॥ उदरम् ॥१९॥ डित्खनेर्मुट चोदात्तः ॥ २० ॥ मुखम् ॥ २० ॥ अमेः सन् ॥ २१ ॥ अंसः ॥ २१ मुहेः खो मूर्च ॥ २२ ॥ मूर्खः ॥ २२ ॥ नहेर्हलोपश्च ॥ २३ ॥ नखः ॥ २३ ॥ शीडो हुस्वश्च ॥ २४ ॥ शिरवा ॥ २४ ॥ माङ ऊखो मय च ॥ २५॥ मयूरवः ॥ २५॥ ( १८) हिनस्तीति हिंसीरः।व्याघ्रो दुष्टो वा । प्रत्ययद्वयं स्वरभेदार्थम् ॥ ( १६ ) उद् दृणाति येनानमिति उदरम् । कुक्षिस्थानम् । प्रत्ययभेदोऽत्रापि स्वरभेदार्थः ॥ (२०) खनेरलचौ । तयोर्डित्त्वं धातोर्मुडागमश्च । तस्योदात्तत्वम् । खनत्यनादिकमनेनेति मुखमास्यम् । मुखे भवो मुख्यो रोगः । शरीरावयवाद्यत् । मुखमिवोत्तमं मुख्यम् । शाखादित्वादिवाथै यः ॥ (२१. ) अमति गच्छति प्राप्नोति येन स, अंसः । स्कन्धो विभागो वा । अंसोऽस्यास्तोत्यंसलः ॥ . ( २२ ) मुह्यति विक्षिप्त इव भवतीति मूर्खः । मूर्खस्य भावो मौख्यं । मूर्खिमा वा । बहुलकात-स्वस्येनादेशाभावः ।। ( २३ ) नयति बध्नाति रुधिरादिकमिति नखः । प्राण्यङ्गं वा ॥ ( २४ ). खः । शतेऽसौ शिखा। चड़ाकेशभेदो ज्वाला वा । हस्वविधानसामर्थ्याद् गुणाऽभावः ॥ ( २५ ) मिमीते मान्यहेतुर्भवतीति मयूखः । किरणः । कान्तिः। करो ज्वाला वा ॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy