SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा० ५॥ १३३ अदिभुवो डुतच ॥ १ ॥ अद्भुतम् । १ ॥ गुधेरूमः ॥ २॥ गोधूमः । २॥ मसेरूरन् ॥ ३॥ मसूरः । ३॥ स्थः किञ्च ॥ १ ॥ स्थूरः । ४ ॥ पातेरतिः ॥ ५ पातिः । ५॥ वातेनित ॥६॥वातिः । ६॥ अर्नेश्च ॥ ७॥ अरतिः ॥७॥ तृहेको हलोपश्च ॥ ८॥ तृणम् ॥ ८॥ वृजलुटितनिताडिभ्य उलच् तण्डश्च ॥९॥ तण्डुलाः ॥९॥ (१) अदित्यव्ययं कदाचिदर्थे । अद् भवतीत्यद्भुतम् । आश्चर्यम् । अद्भुतमधीते । अद्भुताध्यापकः ॥ (२) गुति वेष्टयतीति गोधूमः । अन्नविशेषो वा । गोधूमस्य विकारो गोधममयः ॥ (३) मस्यति परिणमतेऽसौ मसूरः । वीहिभेदो वेश्या वा ॥ ( ४ ) तिष्ठतीति स्थरः । मनुष्यो वा । तस्यापत्यं स्थौर्यः ॥ (५) पाति रक्षतोति पातिः । स्वामी । सम्पातिः । पक्षिराजो वा ॥ (६) वाति गच्छतीति वातिः । सूर्यश्चन्द्रो वा ॥ (0) अर्यते गम्यते सा अतिः। उद्वेगो वा ॥ (८) तृह्यते हन्यते तत्, तमाम् । प्रसिद्धमेव ॥ (E) वियन्ते लुव्यन्ते तन्यन्ते ताडयन्ते वा ते तण्डुलाः। प्रसिद्धा वा। वृञादीनां स्थाने तण्डादेशः ॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy