SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org पा० ४ ॥ Acharya Shri Kailassagarsuri Gyanmandir रिचेर्धने घिच ॥ १९९ ॥ रेक्णः ॥ १९९ ॥ चायतेरने ह्रस्वश्च ॥ २०० ॥ चनः ॥ २०० ॥ वृङ्गीभ्यां रूपस्वाङ्गयोः पुट् च ॥ २०१ ॥ वर्पः । शेषः ॥ २०१ ॥ स्स्रुरिभ्यां तुट् च ॥ २०२ ॥ स्त्रोतः । रेतः ॥ २०२ ॥ पातेर्बले जुट् च ॥ २०३ ॥ पाजः ॥ २०३ ॥ उदके थुट् च ॥ २०४ ॥ पाथः ॥ २०४ ॥ अन्न च ॥ २०५ ॥ पाथः ॥ २०५ ॥ अदेर्नुम् धौ च ॥ २०६ ॥ अन्धः ॥ २०६ ॥ १२० ( १६६ ) रिक्ति व्ययं करोति यत् तत् रेकूणः । सुवर्णं वा । घित्वात्कुत्वम् ॥ ( २०० ) चायते पूज्यतेऽनेन तत् चनो भक्तम् । प्रत्ययस्य नुडागमे सति यलोपो ह्रस्वश्च ॥ ( २०१ ) वियते स्वीक्रियते तत् वरूपम् । शेते येन तत् शेषः । लिङ्गेन्द्रियं वा । अकारान्तोऽपि मेद्रवाची शेपशब्दो दृश्यते । शुन इव शेपोऽस्य स शुनःशेपो मुनिः । षष्ठया अलुक् । बाहुलकात - वर्णव्यत्यये वर्फः । शेफ इत्यपि सिद्धम् ॥ 1 ( २०२ ) सर्वात चलतीति स्रोतः । स्वतो जलतरणं वा । रयते स्रवतीति रेतः । वीर्यं वा ॥ For Private And Personal Use Only ( २०३ ) पाति रचतीति पाजः । बलं वा ॥ ( २०४ ) पातेरेव । पातीति पाथा जलम् ॥ ( २०५ ) युट् । पाति रचतीति पाथ भक्तम् ॥ ( २०६ ) अन्न इत्यनुवर्तते । अद्यते भक्ष्यते तदन्धोत्रमोदनो वा ॥
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy