SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १२६ www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उणादिकोषः ॥ शेर्देवने युट् च ॥ १९१ ॥ यशः ॥ १९१ ॥ उब्जेर्बले बलोपश्च ॥ १९२ ॥ ओजः || १९२ ॥ श्वेः सम्प्रसारणं च १९३ ॥ शवः ॥ १९३॥ श्रयतेः स्वाङ्गे शिरः किच्च ॥ १९४ ॥ शिरः ॥ १९४॥ अरुश्च ॥ १९५ ॥ उरः ॥ १९५ ॥ व्याधौ शुट् च ॥ १९६ ॥ अर्शः ॥ १९६ ॥ उदके नुट् च ॥ १९७ ॥ अर्णः ॥ १९७ ॥ इ आगसि ॥ १९८ ॥ एनः ॥ १९८ ॥ ( १६१ ) अश्यते दीष्यते क्रीडादि क्रियते येन तत्, यशः । कीर्त्तिवी ॥ ( १६२ ) उञ्जति कोमलो भवतीति आजः । पराक्रमा वा । ओजसा वर्तते औजसिकः । ठक् ॥ ( १६३ ) श्वर्यात गच्छतीति शवः । मृतकशरीरं वा । बाहुलकात्वहति यत् इति ऊधः । गवादेर्दुग्धस्थानं वा । धातोः सम्प्रसारणे कृते दीर्घत्वं धकारश्चान्तादेशः । घट इवोधो यस्याः सा घटोध्नी । कुण्डोधनी । गौर्महिषी वा ॥ ( १६४ ) श्रीयत आश्रयते तत् शिरः । मस्तकम् । शिरसी । शिरांसि || ( १६५ ) स्वाङ्ग इत्यनुवर्तते । ऋच्छति प्राप्नोति येन तत्, उरः । हृदयस्थानं वा । पिच्छादित्वादिलच् । बहूरोऽस्यास्तीत्युरसिल: ॥ ( १६६ ) ऋच्छति प्राप्नोति दुखं येन तत्, अर्श: । गुदरोगो वा । अस्यास्तीत्यर्शसः पुमान् । अर्श आदित्वादच् ॥ | ( १६० ) अतरित्येव । ऋच्छति गच्छतीत्य जलम् । अर्णोऽस्मिन्त्रस्तोत्यवः समुद्रः । वप्रत्यये सलोपः ॥ ( १६८ ) ईयते प्राप्यते दुःखमनेन तदेनः । पापं वा ॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy