SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ૧૧૬ www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उणादिकेोषः ॥ भवसृस्तुभ्य इमनिच् ॥ १४८ ॥ हरिमा | भरिमा । धरिमा । सरिमा । स्तरिमा । शरिमा ॥ १४८ ॥ 1 जनिमृङ्भ्या मिमनिन् ॥ १४९ ॥ जनिमा | मरिमा ॥ १४९ ॥ वेत्रः सर्वत्र ॥ १५० ॥ वेमा ॥ १५० ॥ नामन्सीमन् व्योमनोमन्लोमन् पाप्मन्ध्यामन् ॥ १५१ ॥ ( १४८ ) छन्दसीति वर्तते । हरति स हरिमा । कालो वा । भर्तु योग्यो भरिमा | कुटुम्बं वा । धियत इति धरिमा । रूपं वा । सरतीति सरिमा । वायुर्वा । स्तीर्यत आच्छाद्यत इति स्तरिमा । तल्पं वा । शृणातीति शरिमा । प्रसवो वा ॥ ( १४६ ) छन्दसीत्यनुवर्तते । जायत इति जनिमा | जन्म । म्रियत इति मरिमा मृत्युः ॥ - ( १५० ) वयति वस्त्राणि येन स वेमा । तन्तुवायदण्डः । वस्त्रनिर्माणसामग्री वा । सर्वत्र वचनाच्छन्दसीति निवृत्तम् || ( १५१ ) सप्तामी मनिनन्ता निपात्यन्ते । म्नायतेऽभ्यस्यते येन तत् नाम संज्ञा । स्वार्थे वार्तिकेन घेयट् । नामैव नामधेयम् । सिनोति बध्नासीति सोमा । अवधिर्वा । व्ययति संवृणोतीति व्योम | अन्तरिक्षं वा । रोति शब्दयतीति रोम । लूयते द्विद्यते तल्लोम । गाचक्रेशा वा पिवतीति पाप्मा । किल्बिषं वा । धातोः पुक् । ध्यायते स ध्यामा परिमाणं । तेजो वा । बाहुलकात् - यक्षयति पूजयतीति यक्षमा । राजरोगो वा । सुबति प्रेरयसोति सोमा । चन्द्रो वा । हूयतेऽसौ होमा । आहुतिर्वा । दधाति यद्यत्र चेति धाम स्वानं तेजो वा ॥ 1 For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy