SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा० ४॥ कुण्ठिकम्प्योर्नलोपश्च ॥ १४४ ॥ कुठिः । कपिः ॥१४॥ सर्वधातुभ्यो मनिन् ॥१४५॥ कर्म।चर्म । भस्म । जन्म । शर्म । हेम।श्लेष्मा।तर्म।स्थाम । दामोछ ।सुत्रामा॥१४५॥ हेर्नोऽच ॥ १४६ ॥ ब्रह्म ॥ १४६ ॥ अशिशकिभ्यां छन्दसि ॥१४७॥ अश्मा । शक्मा ॥१७॥ ( १४४ ) कुण्ठति गति प्रतिहन्तीति कुठिः । पर्वतो वृक्षो वा । कम्पतेऽसौ कपिः वानरो वर्षभेदो वा । कपिवर्णमस्यास्तीति कपिशः । कपिलवर्णः । लोमादिपाठादत्र मत्वर्थीयः शप्रत्ययः ॥ ( १४५ ) क्रियते तत कर्म किया था। अर्द्धर्चादित्वादुभलिङ्गः कर्मशब्दः । कमाणं कुरुते शुभम् । चरति गच्छति येन तच्चर्म । प्रसिद्धम् । भसितं दीपितमिति यतद्भस्म । जायते यच तज्जन्म । उत्पत्तिः। शृणातीति शर्म । सुखं गृहं वा। हिनोति वर्धते येन तत् हेम। सुवर्ण वा । श्लिष्यतीति प्रलेष्मा। कफोदावो वा । श्लेष्माऽस्यास्तीति पामादित्वान्मत्वर्थे मः प्रत्ययः । श्लेष्मणः । सिध्मादित्वात् । श्लेष्मलः । तरतीति तम यूपाग्रं वा। तमणी । ताणि । तिष्ठति येन तत् स्थाम। बलं वा । स्थामनी। ददातीति दाम । सम्वा । छादयतीति छद्म । माया वा । इस्मन्निति हस्वत्वम् । सुष्ट नायत इति सुत्रामा । औषति दहतीति, ऊष्म । अन्येषामपीतिदीधैं । ऊष्मा । ग्रीष्मर्तु वाष्पो वा ॥ ( १४६ ) बृंहति वर्धते तद् ब्रह्म । ईश्वरो वेदस्तत्वं तपो वा ॥ (१४० ) प्रश्नात्यश्नुते व्याप्नोति वा स, अश्मा । मेघः पाषाणी वा। भाषायामपि दृश्यते । अश्मानं दृषदं मन्ये । शन्नोतीति शक्मा सूर्यो वा । For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy