SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www. kobatirth.org १०२ पा०४॥ मृकणिभ्यामीचिः ॥ ७० ॥ मरीचिः। कपीचिः ॥ ७॥ श्वयतेश्चित् ।। ७१ ॥ श्वयीचिः ॥७१ ॥ वेञो डिच्च ॥ ७२ ॥ वीचिः ॥ ७२ ॥ ऋहनिभ्यामूषन् ॥ ७३ ॥ अरूषः । हेनूषः ।। ७३ ॥ पुरः कुषन् ॥ ७४ । पुरुषः । पूरुषः ॥ ७४ ॥ पुनहिकलिभ्य उषच् ॥७५॥परुषः।नहुषः। कलुषम् ॥७५॥ पीयेरूषन् ॥ ७६ ॥ पीयूषम् । पेयूषः ॥ ७६ ॥ मस्जेर्नुम् च ॥ ७७ ॥ मञ्जूषा ॥ ७७ ( ७० ) म्रियतेऽसौ मरीचिः । दीपतिर्महर्षिा । कति शब्दयतीति कोचिः । पत्रादियुक्ता शाखा शबदो वा ॥ . (०१ ) श्वयति गच्छति वर्धते वा स श्वयोचिः । व्याधिर्वा ॥ ( २ ) वति तन्तून सन्तनातीति वोचिः। डिवाटिलोपः । तरङ्गोवा।। (७३ ) ऋच्छति गच्छतोति,अरूषः । सूर्योवा।हन्तीति हनूषो दस्युः। . ( ४ ) पुरत्यग्नं गच्छतीति पुरुषः पुमान् । अन्येषामपि दृश्यत इति दोघे पुरुषो वा ॥ (०५ ) पिपीति परुषम् । निष्टुरं वचो वा । नाति बध्नातोति नहुषः । राजर्षि: सर्पविशेषो वा । कलते शब्दयतोति कलुषम् । पापम् ॥ (०६ ) पीयति पीयते वा तत पीयूषम् । पेयूषः । नतनं पयोऽमृतं वा । सप्तरात्रप्रसूतायाः क्षीरम् । बहुलवचनात-अङ्कवते लक्ष यतीति अङ्कषः । नकुलो वा ॥ . | (00) धातोर्नुम् । स चाचीऽन्त्यात्परः । जश्त्वश्चुत्वे । मज्जति शुद्धो भवतीति मञ्जूषा । काष्ठमयं द्रव्यं वा ॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy