SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उणादिकोषः ॥ १०१ - सूङः क्रिः ॥ ६४ ॥ सूरिः॥६॥ पदिशदिभूशुभिभ्यः किन् ॥ ६५॥ अद्रिः । शद्रिः । भूरिः । शुभिः ॥६५॥ वक़्यादयश्च ॥६६॥ वक्रिः । वप्रिः। अंहिः । तन्द्रिः। भेरिः ॥६६॥ राशदिभ्यां त्रिप् ॥ ६७ ॥ रात्रिः । शत्रिः॥६७ ॥ प्रदेस्त्रिनिश्च ॥ ६८ ॥ भत्री । अत्रिः ॥ ६८॥ पतेरत्रिन् ।। ६९ ॥ पतत्रिः ॥ ६९॥ (६४ ) सूते प्राणिनः प्रसवति समर्थयतीति, मूरिः । पण्डितो वा । | स्त्रियां सूरी ॥ (६५) योऽति, अदन्ति यति वा स, अद्रिः । पर्वतो मेघो वृक्षः सूर्यो वा । शीयते शातयतीति शद्रिः । शर्करा वा । भवतीति भरि बहु सुवर्ण वा । भूरि प्रयोजनमस्य स भौरिकः । कनकाध्यचो वा । शोभते सो शुभिः । चतुर्वेदविद् ब्रह्मा वा ॥ (६६) वङ्कतेऽसौ वङ्किः । वाद्यभेदो गृहदारु वा । वन्ति यस्मिन् स वनिः क्षेत्रवा। सम्प्रसारणाभावः। बाहुलकात-यति भाषतेऽसाहिः। पादो वा । तन्दिः सौत्रो धातुः । सन्दति क्लिश्नातीति तन्द्रिः माही वा । स्त्रियां तन्द्री । बिभेति येन स भेरिः । वाद्यविशेषो वा । भेरी वा॥ (६०) राति सुखं ददातीति रात्रिः । प्रसिद्धा वा । शीयते छिनतीति शनिः हस्ती वा ॥ (६८) चात् त्रिप। आत्त भक्षयतीति अत्री। अत्रिणौ । पापं वा। अधिः । मुनिभेदो वा । तस्यापत्यमाचेयः ॥ (६६) पततीति पतत्रिः । पक्षी वा । पतत्रयः । पक्षवाचकात्यतच शब्दान्मत्वर्थ इनिः । पतत्री । परिणी ॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy