SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - ---- --- .१०० पा० ४. - - पाते. तिः ॥ ५७ ॥ पतिः। ५७ ।। शकेर्ऋतिन् ॥ ५८ ॥ शकृत् ॥ ५८॥ अमेरतिः ॥ ५९ ॥ अमतिः ॥ ५९ ॥ वहिवस्यतिभ्यश्चित्॥६०॥ वहतिः।वसतिः। प्ररतिः॥६०॥ अञ्चेः को वा ।। ६१॥ अङ्कतिः । अञ्चतिः ॥ ६१॥ हन्तेरंह च ॥ ६२ ॥ अंहतिः ॥ ६॥ रमेनित् ॥ ६३॥ रमतिः॥६३॥ (५०) पाति रक्षतीति पतिः । स्वामी वा। ( ५८ ) शक्नोतीति शकृत् । बाहुलकात-यजतोति यकृत् । कालखण्डं बा । धातोर्जकारस्य ककारः ॥ ) ५६ ) अमति गच्छतीति, श्रमतिः कालो वा । बाहुलकात-बतमाचरतीति वतिः । विस्तरो वतती लता वा । मालयति गन्धं धारयतोति मालती मालतिः । सुमना वा । चमेली इति प्रसिद्धा । स्थापयति धर्ममिति स्थपतिः । वाग्मी यज्ञकती वा । मयन्तस्य स्थाधातोः पुकि संति इस्वत्वम् । (६०) वहति प्रापयति पदार्थान प्राप्नोति वैति वहतिः । पवनो घा । वसन्ति यति वसतिर्वसती वा गृहं रात्विा । ऋच्छति गच्छत्तीति, अरतिः क्रोधी था । बाहुलकात्-अलति भूषर्यात समर्था वा भवति । सा अलतिः । गीतमात्रिका वा ॥ (६१) अञ्चति गच्छति पूजयति वा सा अकतिः । प्रतिः ।। वायुवी ॥ ( ६२ ) अतिः । हन्त्यनेनेति। अंहतिः । दानं वा ॥ (६३) रमन्तेऽस्मिन् स रमतिः कालः कामो वा ॥ .. For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy