SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा० ३॥ ऋषिवृषिभ्यां कित् ॥ १२३ ॥ ऋषभः । वृषभः ॥ १२३ ॥ रुपेनिल्लुप च ॥ १२४ ॥ लुषभः ॥ १२४ ॥ रासिबल्लिम्यां च ॥ १२५ ॥ रातभः । बल्लभः ॥ १२५॥ जविशिभ्यां झच ।। १२६ ॥ जरन्तः । वेशन्तः ॥ १२६ ॥ रुहिनन्दिजीविप्राणिभ्यः पिदाशिषि ॥ १२७ ॥ रोहन्तः । नन्दन्तः । जीवन्तः । प्रान्तः । रोहन्ती ॥ १२७॥ तृभूवहिवसिभासिसाधिगडिमण्डिजिनन्दिभ्यश्च ॥१२८॥ तरन्तः।भवन्तः । वहन्तः । वसन्तः। भासन्तः । साधन्तः। ( १२३ ) ऋषति गच्छतीति ऋषभः । वर्षोति वृषभः । श्रेष्ठपर्यायो वलीवर्दी वा ॥ (१२४ ) रोषति हिनस्तोति लषभः । मत्तहस्ती वा ॥ ( १२५ ) रासति शब्दयतीति रासभः । खरो वा । बल्लते संवृणोतोति बल्लभः प्रियो वा ॥ (१२६) प्रत्ययादिझकारस्य झोऽन्त इत्यन्तादेशः । जीति स जरन्तः । महिषो वा । विशति प्रवेशं करोतीति वेशन्तः अल्पजलाशयो वा । बाहुलकात-अर्हति पूज्यो भवतीति, अर्हन्तः ॥ ( १२० ) रोहतोति रोहन्तः । वृक्षभेदो वा । नन्दति समृद्धियुक्तो भवतीति नन्दन्तः । पुत्रो वा । यो जीवति स जीवन्तः । औषधं वा । प्राणिति श्वासप्रश्वासान प्रवर्तयति स प्राणन्तः । वायुर्वा । षित्वात स्त्रियां डोष । प्राणन्ती । रोहन्ती । नन्दन्ती । जीवन्ती ॥ (१२८) झच । यस्तरति येन यत्र वा स तरन्तः समुद्रस्तरन्तो नौका वा। यो भवतीति यत्र वा स भवन्तः । कालो वा । वहति कार्याणि प्रापयतीति वहन्तः वायुवी। यो वसति यत्र वा स वसन्तः ऋतुभेदो वा। भासयते दोप्यतेऽसौ भासन्तः । सूर्यो वा । साधनोति कार्याणीति साधन्तः । भिक्षको वा । For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy